Satish B. SettyArchiveAboutRSS Feed

Vishnu Ashtottara from Padma Purana

Starts

ॐ हृषीकेशाय नमः । केशवाय । मधुसूदनाय । सर्वदतियानां

Following is explicitly Vishnu’s (see verse 9)

sarvakāmikasaṃsiddhyai mokṣe ca viniyogakaḥ | asya viṣṇoḥ śatanāmastotrasya | brahmā ṛṣiḥ viṣṇurdevatā anuṣṭupchaṃdaḥ | sarvakāmasamṛddhyarthaṃ sarvapāpakṣayārthe viniyogaḥ || 9 ||

namāmyahaṃ hṛṣīkeśaṃ keśavaṃ madhusūdanam | sūdanaṃ sarvadaityānāṃ nārāyaṇamanāmayam || 10 ||

https://www.wisdomlib.org/hinduism/book/padma-purana-sanskrit/d/doc427812.html

https://sanskritdocuments.org/doc_vishhnu/viShNavaShTottarashatanAmastotram.html

Contains “maheshvara” twice (no. 49 and 81). But otherwise ok.

The same stotra is in nāmāvalī format here:

https://sanskritdocuments.org/doc_vishhnu/viShNvaShTottarashatanAmAvaliH.html

kun̄jala uvāca |
stōtraṃ tasya pravakṣyāmi pāparāṡivināṡanam |
suputraṡatanāmākhyaṃ narāṇāṃ gatidāyakam || 5 ||

tasya dēvasya kṛṣṇasya ṡatanāmākhyamuttamam |
sampratyēva pravakṣyāmi tacchṛṇuṣva sutōttama || 6 ||

viṣṇōrnāmaṡatasyāpi ṛṣiṃ chandō vadāmyaham |
dēvaṃ caiva mahābhāga sarvapāpaviṡōdhanam || 7 ||

viṣṇōrnāmaṡatasyāpi ṛṣirbrahmā prakīrtitaḥ |
ōṅkārō dēvatā prōktaṡchandōnuṣṭuptathaiva ca || 8 ||

sarvakāmikasaṃsiddhyai mōkṣē ca viniyōgakaḥ |
asya viṣṇōḥ ṡatanāmastōtrasya |
brahmā ṛṣiḥ viṣṇurdēvatā anuṣṭupchandaḥ |
sarvakāmasamṛddhyarthaṃ sarvapāpakṣayārthē viniyōgaḥ || 9 ||

namāmyahaṃ hṛṣīkēṡaṃ kēṡavaṃ madhusūdanam |
sūdanaṃ sarvadaityānāṃ nārāyaṇamanāmayam || 10 ||

jayantaṃ vijayaṃ kṛṣṇamanantaṃ vāmanaṃ tataḥ |
viṣṇuṃ viṡvēṡvaraṃ puṇyaṃ ¹viṡvādhāraṃ surārcitam || 11 ||

¹ viṡvātmānaṃ

anaghaṃ tv ¹aghahantāraṃ narasiṃhaṃ ṡriyaḥ priyam |
ṡrīpatiṃ ṡrīdharaṃ ṡrīdaṃ ṡrīnivāsaṃ mahōdayam || 12 ||

¹ aghahartāraṃ

ṡrīrāmaṃ mādhavaṃ ¹mōkṣaṃ kṣamārūpaṃ janārdanam |
sarvajn̄aṃ sarvavēttāraṃ ²sarvadaṃ ³sarvanāyakam || 13 ||

¹ combined as mōkṣa-kṣamā-rūpaṃ  
² sarvēṣaṃ
³ sarvadāyakam

hariṃ murāriṃ gōvindaṃ padmanābhaṃ prajāpatim |
¹ānandaṃ jn̄ānasampannaṃ jn̄ānadaṃ ²jn̄ānanāyakam || 14 ||

¹ combined as "ānanda-jn̄āna-sampannāya namaḥ"
² jn̄āna-dāyakam, as in Skt docs, is more apt

acyutaṃ sabalaṃ ¹candraṃ cakrapāṇiṃ parāvaram |
²yugādhāraṃ jagadyōniṃ brahmarūpaṃ ³mahēṡvaram || 15 ||

¹ candra-vaktraṃ, vyāpta-parāvaram (2 names)  
² yōgēṡvarāya namaḥ
³ see /19d/ repeat

mukundaṃ taṃ suvaikuṇṭhamēkarūpaṃ ¹jagatpatim |
vāsudēvaṃ ²mahātmānaṃ brahmaṇyaṃ brāhmaṇapriyam || 16 ||

¹ kaviṃ dhruvam (kavayē namaḥ | dhruvāya namaḥ)  
² Skt docs says "mahādēvāya namaḥ", not apt

gōpriyaṃ gōhitaṃ yajn̄aṃyajn̄āṅgaṃ yajn̄avarddhanam |
yajn̄asyāpi subhōktāraṃ vēdavēdāṅgapāragam || 17 ||

vēdajn̄aṃ vēdarūpaṃ taṃ vidyāvāsaṃ surēṡvaram |
¹avyaktaṃ taṃ mahāhaṃsaṃ ṡaṅkhapāṇiṃ purātanam || 18 ||

¹ "pratyakṣāya namaḥ" Skt docs

¹puruṣaṃ puṣkarākṣaṃ tu vārāhaṃ dharaṇīdharam |
pradyumnaṃ kāmapālaṃ ca ²vyāsaṃ vyālaṃ ³mahēṡvaram || 19 ||

¹ "puṣkarāya" Skt docs, not apt  
² combined to one name "vyāsadhyātāya" Skt docs  
³ see /15d/ repeat. Candidates: dāmōdaraṃ, saṅkarṣaṇam, adhōkṣajaṃ

sarvasaukhyaṃ mahāsaukhyaṃ ¹mōkṣaṃ ca paramēṡvaram |
yōgarūpaṃ mahājn̄ānaṃ ²yōgināṃ ³gatidaṃ priyam || 20 ||

¹ "sāṅkhyaṃ ca puruṣōttamam" Skt docs (2 names)  
² "yōgīṡāya" Skt docs  
³ "ajita-priyāya" Skt docs

¹murāriṃ ²lōkapālaṃ taṃ padmahastaṃ gadādharam |
guhāvāsaṃ sarvavāsaṃ puṇyavāsaṃ ³mahābhujam || 21 ||

¹ "asurārayē" Skt docs  
² "lōkanāthāya" Skt docs  
³ "mahājanāya" Skt docs

vṛndānāthaṃ bṛhatkāyaṃ pāvanaṃ pāpanāṡanam |
gōpīnāthaṃ gōpasakhaṃ gōpālaṃ ¹gōgaṇāṡrayam || 22 ||

¹ "gaṇāśrayāya" Skt docs

parātmānaṃ parādhīṡaṃ kapilaṃ kāryamānuṣam |
¹namāmi niṡcalaṃ nityaṃ manōvākkāyakarmabhiḥ || 23 ||

¹ Phala-ṡruti starts from here. 108th name is "kāryamānuṣāya" in Skt docs  

nāmnāṃ ṡatēnāpi supuṇyakartā yaḥ stauti kṛṣṇaṃ manasā sthirēṇa |
sa yāti lōkaṃ madhusūdanasya vihāya lōkāniha puṇyapūtaḥ || 24 ||

nāmnāṃ ṡataṃ mahāpuṇyaṃ sarvapātakaṡōdhanam |
japēdananyamanasā dhyāyēd dhyānasamanvitam || 25 ||

nityamēva naraḥ puṇyairgaṅgāsnānaphalaṃ labhēt |
tasmāt tu susthirō bhūtvā samāhitamanā japēt || 26 ||

trikālaṃ ca japēnmartyō niyatō niyamē sthitaḥ |
aṡvamēdhaphalaṃ tasya jāyatē nātra saṃṡayaḥ || 27 ||

Stotra's phala-ṡruti ends above, /27/. Following verses continue to speak about
phala for japa on Ekadashi, Kartika-snana, Magha-snana, etc.

ēkādaṡyāmupōṣyaiva puratō mādhavasya yaḥ |
jāgarē prajapēnmartyas tasya puṇyaṃ vadāmyaham || 28 ||

puṇḍarīkasya yajn̄asya phalamāpnōti mānavaḥ |
tulasīsannidhau sthitvā manasā yō japēnnaraḥ || 29 ||

rājasūyaphalaṃ bhuṅktē varṣēṇāpi ca mānavaḥ |
ṡālagrāmaṡilā yatra yatra dvārāvatī ṡilā || 30 ||

ubhayōḥ sannidhau jāpyaṃ kartavyaṃ sukhamicchatā |
bahusaukhyaṃ prabhuktvaiva kulānāṃ ṡatamēva ca || 31 ||

ēkēna cādhikaṃ martya ātmanā saha tārayēt |
kārtikē snānakartā yaḥ pūjayēnmadhusūdanam || 32 ||

yaḥ paṭhētprayataḥ stōtraṃ prayāti paramāṃ gatim |
māghasnāyī hariṃ pūjya bhaktyā ca madhusūdanam || 33 ||

dhyāyēccaiva hṛṣīkēṡaṃ japēdvātha ṡṛṇōti vā |
surāpānādikaṃ pāpaṃ vihāya paramaṃ padam || 34 ||

vinā vighnaṃ naraḥ putra samprayāti janārdanam |
ṡrāddhakālē hi yō martyō viprāṇāṃ bhun̄jatāṃ puraḥ || 35 ||

yō japēcca ṡataṃ nāmnāṃ stōtraṃ pātakanāṡanam |
pitarastuṣṭimāyānti tṛptā yānti parāṃ gatiṃ || 36 ||

brāhmaṇō vēdavidvānsyātkṣatriyō vindatē mahīm |
dhanaṛddhiṃ prabhun̄jīta vaiṡyō japati yaḥ sadā || 37 ||

ṡūdraḥ suḥkhaṃ prabhuṅktē ca brāhmaṇatvaṃ ca gacchati |
prāpya janmāntaraṃ vatsa vēdavidyāṃ pravindati || 38 ||

sukhadaṃ mōkṣadaṃ stōtraṃ japtavyaṃ ca na saṃṡayaḥ |
kēṡavasya prasādēna sarvasiddhō bhavēnnaraḥ || 39 ||

iti ṡrīpadmapurāṇē bhūmikhaṇḍē vēnōpākhyānē gurutīrthavarṇanē cyavanacaritrē saptāṡītitamō’dhyāyaḥ || 87 ||