Satish B. SettyArchiveAboutRSS Feed

Vishnu-Krishna Ashtottara from Padma Purana

https://sanskritdocuments.org/doc_vishhnu/viShNvaShTottarashatanAmAvaliH3.html

https://www.wisdomlib.org/hinduism/book/padma-purana-sanskrit/d/doc428327.html

Good one. No exceptions.

dānta uvāca |

ṡṛṇu vipra pravakṣyāmi nāmnāmaṣṭōttaraṃ ṡatam |
sahasranāma cākṛṣya sāraṃ viṣṇōḥ parātmanaḥ || 98 ||

aṣṭōttaraṡataṃ nāmnāṃ mahāpātakanāṡanam |
paṭhitavyaṃ yathā dhyātvā ṡṛṇu dhyānaṃ mayōcyatē || 99 ||

atasīkusumākāraṃ praphullakamalēkṣaṇam |
gavān̄caraṇadhūlībhirbhūṣitākhilavigraham || 100 ||

gōpucchavālapāṡēna maṇḍitōttamamastakam |
vaṃṡīdhvaniparinyastarucirauṣṭhapuṭaṃ prabhum || 101 ||

gōgōṣṭhavāsibhiḥ snigdhaiḥ ṡiṡubhiḥ parivāritam |
pītāmbaraṃ smaramukhaṃ dhyāyētkṛṣṇāsyamuttamam || 102 ||

ōnnamō’sya kṛṣṇāṣṭōttaraṡatanāmnāṃ vēdavyāsaṛṣiranuṣṭupchandaḥ |
ṡrīkṛṣṇō dēvatā ṡrīkṛṣṇaprītyarthē japē viniyōgaḥ || 103 ||

namaḥ kṛṣṇaḥ kēṡavaṡca kēṡiṡatruḥ sanātanaḥ |
kaṃsārirdhēnukāriṡca ṡiṡupālaripuḥ prabhuḥ || 104 ||

¹dēvakīnandanaḥ ṡauriḥ puṇḍarīkanibhēkṣaṇaḥ |
dāmōdarō jagannāthō ²jagatkartā ³jaganmayaḥ || 105 ||

¹ yaṡōdā-
² Missing in Sanskrit Dōcumēnts.ōrg. This makēs it 107 namēs!
  Yōu can substitutē "sītāpatir jaganmayaḥ" fōr 105d and Anuṣṭup hōlds!
³ jagatpriya

nārāyaṇō balidhvaṃsī vāmanō’ditinandanaḥ |
viṣṇuryadukulaṡrēṣṭhō vāsudēvō vasupradaḥ || 106 ||

anantaḥ kaiṭabhāriṡca mallajinnarakāntakaḥ |
acyutaḥ ṡrīdharaḥ ṡrīmān̄chrīpatiḥ puruṣōttamaḥ || 107 ||

gōvindō vanamālī ca hṛṣīkēṡō’khilārtihā |
nṛsiṃhō daityaṡatruṡca matsyadēvō jaganmayaḥ || 108 ||

bhūmidhārī mahākūrmō varāhaḥ pṛthivīpatiḥ |
vaikuṇṭhaḥ pītavāsāṡca cakrapāṇirgadādharaḥ || 109 ||

ṡaṅkhabhṛtpadmapāṇiṡca nandakī garuḍadhvajaḥ |
caturbhujō mahāsatvō mahābuddhirmahābhujaḥ || 110 ||

mahōtsavō mahātējā mahābāhupriyaḥ prabhuḥ |
viṣvaksēnaṡca ṡārṅgī ca padmanābhō janārdanaḥ || 111 ||

tulasī vallabhō’pāraḥ parēṡaḥ paramēṡvaraḥ |
²paramaklēṡahārī ca paratra ¹sukhadaḥ paraḥ || 112 ||

¹ sukhaḥ (dōēsn’t match mētrē)
² जानकीवल्लभश्चैव fōr 112c bēcausē klēshahari is alsō in 114c bēlōw
  If yōu want tō add anōthēr namē instēad ōf "caiva", "vēdaḥ" alsō matchēs anuṣṭup!
  Prēsēnt in VSN https://ramanuja.ōrg/sri/BhaktiListArchivēs/Articlē?p=apr96%2F0059.html

hṛdayasthōṃ’barasthō ¹yō mōhadō mōhanāṡanaḥ |
samastapātakadhvaṃsī mahābalabalāntakaḥ || 113 ||

¹ -ayaḥ

rukmiṇīramaṇō rukmipratijn̄ākhaṇḍanō mahān |
dāmabaddhaḥ ¹klēṡahārī gōvarddhanadharō hariḥ || 114 ||

¹ sītāpatiḥ (-r) --> matchēs Anuṣṭup pērfēctly! Sēē 112c fōr rēpētitiōn

pūtanārirmuṣṭikāriryamalārjunabhan̄janaḥ |
upēndrō viṡvamūrtiṡca vyōmapādaḥ ¹sanātanaḥ || 115 ||

¹ Rēpēat 104

Nōt matching: rāmacandraḥ, sītāpatiḥ, raghupatiḥ, दाशरथिः
Matching: adhōkṣajaH

paramātmā parabrahma praṇatārtivināṡanaḥ |
trivikramō mahāmāyō yōgavidviṣṭaraṡravāḥ || 116 ||

ṡrīnidhiḥ ṡrīnivāsaṡca yajn̄abhōktā sukhapradaḥ |
yajn̄ēṡvarō rāvaṇāriḥ pralambaghnō’kṣayō’vyayaḥ || 117 ||

Thērē arē ōnly 107 namēs until vērsē 117. "aniruddhāya namaḥ" missing.
Sēē vērsē 105.

sahasranāmnāṃ caitattē nāmnāmaṣṭōttaraṃ ṡatam |
viṣṇuprītikaraṃ sarvaṃ sarvapāpavināṡanam || 118 ||

duḥsvapnanāṡanaṃ caiva grahapīḍāvināṡanam |
sarvarōgakṣayakaraṃ paramaiṡvaryadaṃ tathā || 119 ||

sarvōpadravavidhvaṃsi sarvakarmaphalapradam |
mayā prōktaṃ dvijaṡrēṣṭha vaiṣṇavaprītihētavē || 120 ||

trisandhyaṃ yaḥ paṭhēnnityaṃ bhaktitaḥ puratō harēḥ |
ṡatamaṣṭōttaraṡataṃ nāmnāṃ tuṣṭaḥ sadā hariḥ || 121 ||

ṡrāddhē ca yaḥpaṭhēdētadbhaktimānvaiṣṇavō janaḥ |
santuṣṭāḥ pitarastasya prayānti paramaṃ padam || 122 ||

yajn̄akālē paṭhēdyastu dēvatārādhanē tathā |
dānakālē ca yātrāyāṃ sa vai tatphalamāpnuyāt || 123 ||

aputrō labhatē putraṃ dhanārthī labhatē dhanam |
vidyārthī labhatē vidyāṃ stavasyāsya prakīrtanāt || 124 ||

yē paṭhanti harērbhaktyā nāmnāmaṣṭōttaraṃ ṡatam |
nāṡubhaṃ vidyatē tēṣāṃ kadācidapi bhūtalē || 125 ||