Satish B. SettyArchiveAboutRSS Feed

Śrī Veṅkaṭeśa Stotram (Aṣṭakam)

Taken from here:

`̀ vēṅkaṭēṡō vāsudēvaḥ pradyumnō’mitavikramaḥ . saṅkarṣaṇō’niruddhaṡ ca ṡēṣādripatir ēva ca .. 1..

janārdanaḥ padmanābhō vēṅkaṭācalavāsanaḥ . sṛṣṭikartā jagannāthō mādhavō bhakta-vatsalaḥ .. 2..

gōvindō gōpatiḥ kṛṣṇaḥ kēṡavō garuḍa-dhvajaḥ . varāhō vāmanaṡ caiva nārāyaṇa adhōkṣajaḥ .. 3..

ṡrīdharaḥ puṇḍarīkākṣaḥ sarva-dēva-stutō hariḥ . ṡrī-nṛsiṃhō mahāsiṃhaḥ sūtrākāraḥ purātanaḥ .. 4..

ramā-nāthō mahībhartā bhūdharaḥ puruṣōttamaḥ . cōḻa-putra-priyaḥ ṡāntō brahmādīnāṃ varapradaḥ .. 5..

ṡrīnidhiḥ sarva-bhūtānāṃ bhayakṛd-bhaya-nāṡanaḥ . ṡrīrāmō rāmabhadraṡ ca bhava-bandhaika-mōcakaḥ .. 6..

bhūtāvāsō girāvāsaḥ ṡrīnivāsaḥ ṡriyaḥ-patiḥ . acyutānanta-gōvindō viṣṇur vēṅkaṭa-nāyakaḥ .. 7..

sarva-dēvaika-ṡaraṇaṃ sarva-dēvaika-daivatam . samasta-dēva-kavacaṃ sarva-dēva-ṡikhāmaṇiḥ .. 8..

itīdaṃ kīrtitaṃ yasya viṣṇōr amita-tējasaḥ . trikālē yaḥ paṭhēn nityaṃ pāpaṃ tasya na vidyatē .. 9..

rājadvārē paṭhēd ghōrē saṅgrāmē ripusaṅkaṭē . bhūta-sarpa-piṡācādi-bhayaṃ nāsti kadācana .. 10..

aputrō labhatē putrān nirdhanō dhanavān bhavēt . rōgārtō mucyatē rōgād baddhō mucyēta bandhanāt .. 11..

yad yad iṣṭa-tamaṃ lōkē tat tat prāpnōty asaṃṡayaḥ . aiṡvaryaṃ rāja-sammānaṃ bhakti-mukti-phala-pradam .. 12..

viṣṇōr lōkaika-sōpānaṃ sarva-duḥkhaika-nāṡanam . sarvaiṡvarya-pradaṃ nṝṇāṃ sarva-maṅgala-kārakam .. 13..

māyāvī paramānandaṃ tyaktvā vaiṅkuṇṭham uttamam . svāmi-puṣkariṇī-tīrē ramayā saha mōdatē .. 14..

kalyāṇādbhuta-gātrāya kāmitārtha-pradāyinē . ṡrīmad-vēṅkaṭanāthāya ṡrīnivāsāya tē namaḥ .. 15..

vēṅkaṭādri-samaṃ sthānaṃ brahmāṇḍē nāsti kin̄cana . vēṅkaṭēṡa-samō dēvō na bhūtō na bhaviṣyati . ētēna satya vākyēna sarvārthān sādayāmy aham .. 16..

.. iti brahmāṇḍapurāṇē brahma-nārada-saṃvādē ṡrī-vēṅkaṭēṡa-stōtraṃ sampūrṇam .. ```