Satish B. SettyArchiveAboutRSS Feed

Lakshmi-Narayana (dual) ashtottara

Found in Chinnajeeyar Swamiji’s book also

https://sanskritdocuments.org/doc_vishhnu/lakShmInArAyaNAShTottarashatanAmastotram.html

śrīrviṣṇuḥ kamalā śārṅgī lakṣmīrvaikuṇṭhanāyakaḥ . padmālayā caturbāhuḥ kṣīrābdhitanayā’cyutaḥ .. 1..

indirā puṇḍarīkākṣā ramā garuḍavāhanaḥ . bhārgavī śeṣaparyaṅko viśālākṣī janārdanaḥ .. 2..

svarṇāṅgī varado devī haririndumukhī prabhuḥ . sundarī narakadhvaṃsī lokamātā murāntakaḥ .. 3..

bhaktapriyā dānavāriḥ ambikā madhusūdanaḥ . vaiṣṇavī devakīputro rukmiṇī keśimardanaḥ .. 4..

varalakṣmī jagannāthaḥ kīravāṇī halāyudhaḥ . nityā satyavrato gaurī śauriḥ kāntā sureśvaraḥ .. 5..

nārāyaṇī hṛṣīkeśaḥ padmahastā trivikramaḥ . mādhavī padmanābhaśca svarṇavarṇā nirīśvaraḥ .. 6..

satī pītāmbaraḥ śāntā vanamālī kṣamā’naghaḥ . jayapradā balidhvaṃsī vasudhā puruṣottamaḥ .. 7..

rājyapradā’khilādhāro māyā kaṃsavidāraṇaḥ . maheśvarī mahādevo paramā puṇyavigrahaḥ .. 8..

ramā mukundaḥ sumukhī mucukundavarapradaḥ . vedavedyā’bdhi-jāmātā surūpā’rkendulocanaḥ .. 9..

puṇyāṅganā puṇyapādo pāvanī puṇyakīrtanaḥ . viśvapriyā viśvanātho vāgrūpī vāsavānujaḥ .. 10..

sarasvatī svarṇagarbho gāyatrī gopikāpriyaḥ . yajñarūpā yajñabhoktā bhaktābhīṣṭapradā guruḥ .. 11..

stotrakriyā stotrakāraḥ sukumārī savarṇakaḥ . māninī mandaradharo sāvitrī janmavarjitaḥ .. 12..

mantragoptrī maheṣvāso yoginī yogavallabhaḥ . jayapradā jayakaraḥ rakṣitrī sarvarakṣakaḥ .. 13..

aṣṭottaraśataṃ nāmnāṃ lakṣmyā nārāyaṇasya ca . yaḥ paṭhet prātarutthāya sarvadā vijayī bhavet .. 14..

iti śrī lakṣmīnārāyaṇāṣṭottaraśatanāmastotraṃ sampūrṇam .