Satish B. SettyArchiveAboutRSS Feed

Rāmōpākhyāna – The Story of Rāma in Mahābhārata

Rāmōpākhyāna Parva is an upaparva (sub-canto) of the Mahābhārata’s third canto (Vana Parva), chapters 275 - 293. The first and last chapters (i.e. 275 and 293) serve as introduction and conclusion respectively. The story of Rāma is narrated in the intervening eighteen chapters. It is a concise re-telling of the Rāmāyaṇa.

Chapters 275 - 293 of the Southern Recension of the Mahābhārata (Kumbakonam), edited by Krishnacharya and Vyasacharya, is reproduced below. I took the base text from Sanskrit Documents, converted it to IAST and did a lot of proofreading (many typos, simple grammatical errors, etc.). A scanned copy of this book is available in archive.org. These chapters correspond to 257 - 276 of the BORI critical edition, 273 - 292 of Nīlakaṇṭha’s Bhāvadīpa edition, 227 - 247 of P.P.S. Sastri’s southern recension and 272 - 290 of Kisari Mohan Ganguly’s English translation.

Chapter 1

janamējaya uvāca
ēvaṃ hṛtāyāṃ kṛṣṇāyāṃ prāpya klēśamanuttamam
ata ūrdhvaṃ naravyāghrāḥ kimakurvata pāṇḍavāḥ [1.1]

vaiśampāyana uvāca
ēvaṃ kṛṣṇāṃ mōkṣayitvā vinirjitya jayadratham
āsāṃcakrē munigaṇairdharmarājō yudhiṣṭhiraḥ [1.2]
tēṣāṃ madhyēmaharṣīṇāṃ śṛṇvatāmanuśōcatām
mārkaṇḍēyamidaṃ vākyamabravītpāṇḍunandanaḥ [1.3]
bhagavandēvarṣīṇāṃ tvaṃ khyātō bhūtabhaviṣyavit
saṃśayaṃ paripṛcchāmicchindhi mē hṛdi saṃsthitam [1.4]
drupadasya sutā hyēṣā vēdimadhyātsamutthitā
ayōnijā mahābhāgā snuṣā pāṇḍōrmahātmanaḥ [1.5]
manyē kālaśca bhagavāndaivaṃ ca duratikramam
bhavitavyaṃ ca bhūtānāṃ yasya nāsti vyatikramaḥ [1.6]
kathaṃ hi patnīmasmākaṃ dharmajñāṃ dharmacāriṇīm
saṃspṛśēdīdṛśō bhāvaḥ śuciṃ stainyamivānṛtam [1.7]
na hi pāpaṃ kṛtaṃ kiṃcitkarma vā ninditaṃ kvacit
draupadyā brāhmaṇēṣvēva dharmaḥ sucaritō mahān [1.8]
tāṃ jahāra balādrājā mūḍhabuddhirjayadrathaḥ
tasyāḥ saṃharaṇātpāpaḥ śirasaḥ kēśavāpanam [1.9]
parājayaṃ ca saṃgrāmē sasahāyaḥ samāptavān
pratyāhṛtā tathāʼsmābhirhatvā tatsaindhavaṃ balam [1.10]
taddāraharaṇaṃ prāptamasmābhiravitarkitam
duḥkhaścāyaṃ vanē vāsō mṛgayāyāṃ ca jīvikā [1.11]
hiṃsā ca mṛgajātīnāṃ vanaukōbhirvanaukasām
jñātibhirvipravāsaśca mithyāvyavasitairiyam [1.12]
asti nūnaṃ mayā kaścidalpabhāgyatarō naraḥ
bhavatā dṛṣṭapūrvō vā śrutapūrvōʼpi vā kvacit [1.13]

Chapter 2

mārkaṇḍēya uvāca
prāptamapratimaṃ duḥkhaṃ rāmēṇa bharatarṣabha
rakṣasā jānakī tasya hṛtā bhāryā balīyasā [2.1]
āśramādrākṣasēndrēṇa rāvaṇēna durātmanā
māyāmāsthāya tarasā hatvā gṛdhraṃ jaṭāyuṣam [2.2]
pratyājahāra tāṃ rāmaḥ sugrīvabalamāśritaḥ
baddhvā sētuṃ samudrasya dagdhvā laṅkāṃ śitaiḥ śaraiḥ [2.3]

yudhiṣṭhira uvāca
kasminnāmaḥ kulē jātaḥ kiṃvīryaḥ kiṃparākramaḥ
rāvaṇaḥ kasya putrō vā kiṃ vairaṃ tasya tēna ha [2.4]
ētanmē bhagavansarvaṃ samyagākhyātumarhasi
“tvayā pratyakṣatō dṛṣṭaṃ yathā sarvamaśēṣataḥ”
śrōtumicchāmi caritaṃ rāmasyākliṣṭakarmaṇaḥ [2.5]

mārkaṇḍēya uvāca
ajō nāmābhavadrājā mahānikṣvākuvaṃśajaḥ
tasya putrō daśarathaḥ śaśvatsvādhyāyavāñchuciḥ [2.6]
abhavaṃstasya catvāraḥ putrā dharmārthakōvidāḥ
rāmalakṣmaṇaśatrughnā bharataśca mahābalaḥ [2.7]
rāmasya mātā kausalyā kaikēyī bharatasya tu
sutau lakṣmaṇaśatrughnau sumitrāyāḥ paraṃtapau [2.8]
vidēharājō janakaḥ sītā tasyātmajā vibhō
yāṃ cakāra svayaṃ tvaṣṭā rāmasya mahiṣīṃ priyām [2.9]
ētadrāmasya tē janma sītāyāśca prakīrtitam
rāvaṇasyāpi tē janma vyākhyāsyāmi janēśvara [2.10]
pitāmahō rāvaṇasya sākṣāddēvaḥ prajāpatiḥ
svayaṃbhūḥ sarvalōkānāṃ prabhuḥ sraṣṭā mahātapāḥ [2.11]
pulastyō nāma tasyāsīnmānasō dayitaḥ sutaḥ
tasya vaiśravaṇō nāma gavi putrōʼbhavatprabhuḥ [2.12]
pitaraṃ sa samutsṛjya pitāmahamupasthitaḥ
tasya kōpātpitā rājansasarjātmānamātmanā [2.13]
sa jajñē viśravā nāma tasyātmārdhēna vai dvijaḥ
pratīkārāya sakrōdhastatō vaiśravaṇasya vai [2.14]
pitāmahastu prītātmā dadau vaiśravaṇas ha
amaratvaṃ dhanēśatvaṃ lōkapālatvamēva ca [2.15]
īśānēna tathā sakhyaṃ putraṃ ca nalakūbaram
rājadhānīnivēsaṃ ca laṅkāṃ rakṣōgaṇānvitām [2.16]
vimānaṃ puṣpakaṃ nāma kāmagaṃ ca dadau prabhuḥ
yakṣāṇāmādhipatyaṃ ca rājarājatvamēva ca [2.17]

Chapter 3

mārkaṇḍēya uvāca
pulastyastu yaḥ krōdhādardhadēhōʼbhavanmuniḥ
viśravā nāma sakrōdhaḥ sa vaiśravaṇam aikṣata [3.1]
bubudhē taṃ tu sakrōdhaṃ pitaraṃ rākṣasēśvaraḥ
kubērastatprasādārthaṃ yatatē sma sadā nṛpa [3.2]
sa rājarājō laṅkāyāṃ nyavasannaravāhanaḥ
rākṣasīḥ pradadau tisraḥ piturvai paricārikāḥ [3.3]
tāḥ sadā taṃ mahātmānaṃ saṃtōṣayitumudyatāḥ
ṛṣiṃ bharataśārdūla nṛtyagītaviśāradāḥ [3.4]
puṣpōtkaṭā ca rākā ca mālinī ca viśāṃpatē
anyōnyaspardhayā rājañśrēyaskāmāḥ sumadhyamāḥ [3.5]
sa tāsāṃ bhagavāṃstuṣṭō mahātmā pradadau varān
lōkapālōpamānputrānekaikasyā yathēpsitān [3.6]
puṣpōtkaṭāyāṃ jajñātē dvau putrau rākṣasēśvarau
kumbhakarṇadaśagrīvau balēnāpratimau bhuvi [3.7]
mālinī janayāmāsa putramēkaṃ vibhīṣaṇam
rākāyāṃ mithunaṃ jajñē kharaḥ śūrpaṇakhā tathā [3.8]
vibhīṣaṇastu rūpēṇa sarvēbhyōʼbhyadhikōʼbhavat
sa babhūva mahābhāgō dharmagōptā kriyāratiḥ [3.9]
daśagrīvastu sarvēṣāṃ śrēṣṭhō rākṣasapuṅgavaḥ
mahōtsāhō mahāvīryō mahāsatvaparākramaḥ [3.10]
kumbhakarṇō balēnāsītsarvēbhyōʼbhyadhikō yudhi
māyāvī raṇaśauṇḍaśca raudraśca rajanīcaraḥ [3.11]
kharō dhanuṣi vikrāntō brahmadviṭ piśitāśanaḥ
siddhavighnakarī cāpi raudrī śūrpaṇakhā tadā [3.12]
sarvē vēdavidaḥ śūrāḥ sarvē sucaritavratāḥ
ūṣuḥ pitrā saha ratā gandhamādanaparvatē [3.13]
tatō vaiśravaṇaṃ tatra dadṛśurnaravāhanam
pitrā sārdhaṃ samāsīnamṛddhyā paramayā yutam [3.14]
jātāmarṣāstatastē tu tapasē dhṛtaniścayāḥ
brahmāṇaṃ tōṣayāmāsurghōrēṇa tapasā tadā [3.15]
atiṣṭhadēkapādēna sahasraṃ parivatsarān
vāyubhakṣō daśagrīvaḥ pañcāgniḥ susamāhitaḥ [3.16]
adhaḥśāyī kumbhakarṇō yatāhārō yatavrataḥ
vibhīṣaṇaḥ śīrṇaparṇamēkamabhyavahārayan [3.17]
upavāsaratirdhīmānsadā japyaparāyaṇaḥ
tamēva kālamātiṣṭhat tīvraṃ tapa udāradhīḥ [3.18]
svaraḥ śūrpaṇakhā caiva tēṣāṃ vai tapyatāṃ tapaḥ
paricaryāṃ ca rakṣāṃ ca cakraturhaṣṭamānasau [3.19]
pūrṇē varṣasahasrē tu śiraśchittvā daśānanaḥ
juhōtyagnau durādharṣastēnātuṣyajjagatprabhuḥ [3.20]
tatō brahmā svayaṃ gatvā tapasastānnyavārayat
pralōbhya varadānēna sarvānēva pṛthakpṛthak [3.21]

brāhmōvāca
prītōʼsmi vō nivartadhvaṃ varānvṛṇuta putrakāḥ
yadyadiṣṭamṛtē tvēkamamaratvaṃ tathāʼstu tat [3.22]
yadyadagnau hutaṃ sarvaṃ śirastē mahadīpsayā
tathaiva tāni tē dēhē bhaviṣyanti yathēpsayā [3.23]
vairūpyaṃ ca na tē dēhē kāmarūpadharastathā
bhaviṣyasi raṇēʼrīṇāṃ vijētā na ca saṃśayaḥ [3.24]

rāvaṇa uvāca
gandharvadēvāsuratō yakṣarākṣasatastathā
sarpakiṃnarabhūtēbhyō na mē bhūyātparābhavaḥ [3.25]

brahmōvāca
ya ētē kīrtitāḥ sarvē na tēbhyōsti bhayaṃ tava
ṛtē manuṣyādbhadraṃ tē tathā tadvihitaṃ mayā [3.26]

mārkaṇḍēya uvāca
ēvamuktō daśagrīvastuṣṭaḥ samabhavattadā
avamēnē hi durbuddhirmanuṣyānpuruṣādakaḥ [3.27]
kumbhakarṇamathōvāca tathaiva prapitāmahaḥ
“varaṃ vṛṇīṣva bhadraṃ tē prītōsmīti punaḥpunaḥ”
sa vavrē mahatīṃ nidrāṃ tamasā grastacētanaḥ [3.28]
tathā bhaviṣyatītyuktvā vibhīṣaṇamuvāca ha
varaṃ vṛṇīṣva putra tvaṃ prītōʼsmīti punaḥpunaḥ [3.29]

vibhīṣaṇa uvāca
paramāpadgatasyāpi nādharmē mē matirbhavēt
aśikṣitaṃ ca bhagavanbrahmāstraṃ pratibhātu mē [3.30]

brahmōvāca
yasmādrākṣasayōnau tē jātasyāmitrakarśana
nādharmē dhīyatē buddhiramaratvaṃ dadāni tē [3.31]

mārkaṇḍēya uvāca
rākṣasastu varaṃlabdhvā daśagrīvō viśāṃpatē
laṅkāyāścyāvayāmāsa yudhi jitvā dhanēśvaram [3.32]
hitvā sa bhagavāĺlaṅkāmāviśadgandhamādanam
gandharvayakṣānugatō rakṣaḥkiṃpuruṣaiḥ saha [3.33]
vimānaṃ puṣpakaṃ tasya jahārākramya rāvaṇaḥ
śaśāpa taṃ vaiśravaṇō na tvāmētadvahiṣyati [3.34]
yastu tvāṃ samarē hantā tamēvaitadvahiṣyati
avamatya guruṃ māṃ ca kṣipraṃ tvaṃ nabhaviṣyasi [3.35]
vibhīṣaṇastu dharmātmā satāṃ mārgamanusmaran
anvagacchanmahārāja śriyā paramayā yutaḥ [3.36]
tasmai sa bhagavāṃstuṣṭō bhrātā bhrātrē dhanēśvaraḥ
saināpatyaṃ dadau dhīmānyakṣarākṣasasēnayōḥ [3.37]
rākṣasāḥ puruṣādāśca piśācāśca mahābalāḥ
sarvē samētya rājānamabhyaṣiñcandaśānanam [3.38]
daśagrīvaśca daityānāṃ dānavānāṃ balōtkaṭaḥ
ākramya ratnānyaharatkāmarūpī vihaṃgama [3.39]
rāvayāmāsa lōkānyattasmādrāvaṇa ucyatē
daśagrīvaḥ kāmabalō dēvānāṃ bhayamādadhat [3.40]

Chapter 4

mārkaṇḍēya uvāca
tatō brahmarṣayaḥ sarvē siddhā dēvarṣayastathā
havyavāhaṃ puraskṛtya brahmāṇaṃ śaraṇaṃ gatāḥ [4.1]

agniruvāca
yōsau viśravasaḥ putrō daśagrīvō mahābalaḥ
avadhyō varadānēna kṛtō bhagavatā purā [4.2]
sa bādhatē prajāḥ sarvā viprakārairmahābalaḥ
tatō nastrātu bhagavānnānyastrātā hi vidyatē [4.3]

brahmōvāca
na sa dēvāsuraiḥ śakyō yuddhē jētuṃ vibhāvasō
vihitaṃ tatra yatkāryamabhitastasya nigrahaḥ [4.4]
tadarthamavatīrṇōʼsau manniyōgāccaturbhujaḥ
viṣṇuḥ praharatāṃ śrēṣṭhaḥ sa tatkarma kariṣyati [4.5]

mārkaṇḍēya uvāca
pitāmahastatastēṣāṃ saṃnidhau śakramabravīt
sarvairdēvagaṇaiḥ sārdhaṃ saṃbhava tvaṃ mahītalē [4.6]
viṣṇōḥ sahāyānṛkṣīṣu vānarīṣu ca sarvaśaḥ
janayadhvaṃ sutānvīrānkāmarūpabalānvitān [4.7]
“tē yathōktā bhagavatā tatpratiśrutya śāsanam
sasṛjurdēvagandharvāḥ putrānvānararūpiṇaḥ” [4.8]
tatō bhāgānubhāgēna dēvagandharvadānavāḥ
avatartuṃ mahīṃ sarvē mantrayāmāsurañjasā [4.9]
“avatērurmahīṃ svargādaṃśaiśca sahitāḥ surāḥ
ṛṣayaśca mahātmānaḥ siddhāśca saha kinnaraiḥ
cāraṇāścāsṛjanghōrānvānarānvanacāriṇaḥ [4.10]
yasya dēvasya yadrūpaṃ vēṣastējaśca yadvidham
ajāyanta samāstēna tasya tasya sutāstadā” [4.11]
tēṣāṃ samakṣaṃ gandharvī dundubhīṃ nāma nāmataḥ
śaśāsa varadō dēvō gaccha kāryārthasiddhayē [4.12]
pitāmahavacaḥ śrutvā gandharvī dundubhī tataḥ
mantharā mānuṣē lōkē kubjā samabhavattadā [4.13]
śakraprabhṛtayaścaiva sarvē tē surasattamāḥ
vānararkṣavarastrīṣu janayāmāsurātmajān [4.14]
tēʼnvavartanpitṝnsarvē yaśasā ca balēna ca
bhēttārō giriśṛṅgāṇāṃ sālatālaśilāyudhāḥ [4.15]
vajrasaṃhananāḥ sarvēsarvēʼmōghabalāstathā
kāmavīryabalāścaiva sarvē buddhiviśāradāḥ [4.16]
nāgāyutasamaprāṇā vāyuvēgasamā javē
yathēcchavinipātāśca kēcidatra vanaukasaḥ [4.17]
ēvaṃ vidhāya tatsarvaṃ bhagavāĺlōkabhāvanaḥ
mantharāṃ bōdhayāmāsa yadyatkāryaṃ tvayā tathā [4.18]
sā tadvaca samājñāya tathā cakrē manōjavā
itaścētaśca gacchantī vairasaṃdhukṣaṇē ratā [4.19]

Chapter 5

yudhiṣṭhira uvāca
uktaṃ bhagavatā janma rāmādīnāṃ pṛthakpṛthak
prasthānakāraṇaṃ brahmañśrōtumicchāmi kathyatām [5.1]
kathaṃ dāśarathī vīrau bhrātarau rāmalakṣmaṇau
prasthāpitau vanē brahmanmaithilī ca yaśasvinī [5.2]

mārkaṇḍēya uvāca
jātaputrō daśarathaḥ prītimānabhavannṛpa
kriyāratirdharmarataḥ satataṃ vṛddhasēvitā [5.3]
kramēṇa cāsya tē putrā vyavardhanta mahaujasaḥ
vēdēṣu sarahasyēṣu dhanurvēdēṣu pāragāḥ [5.4]
caritabrahmacaryāstē kṛtadārāśca pārthiva
dṛṣṭvā rāmaṃ daśarathaḥ prītimānabhavatsukhī [5.5]
jyēṣṭhō rāmōʼbhavattēṣāṃ ramayāmāsa hi prajāḥ
manōharatayā dhīmānpiturhṛdayanandanaḥ [5.6]
tataḥ sa rājā matimānmatvāʼʼtmānaṃ vayōdhikam
mantrayāmāsa sacivairmantrajñaiśca purōhitaiḥ [5.7]
abhiṣēkāya rāmasya yāvairājyēna bhārata
prāptakālaṃ ca tē sarvē mēnirē mantrisattamāḥ [5.8]
lōhitākṣaṃ mahābāhuṃ mattamātaṅgagāminam
kambugrīvaṃ mahōraskaṃ nīlakuñcitamūrdhajam [5.9]
dīpyamānaṃ śriyā vīraṃ śakrādanavaraṃ balē
pāragaṃ sarvadharmāṇāṃ bṛhaspatisamaṃ matau [5.10]
sarvānuraktaprakṛtiṃ sarvavidyāviśāradam
jitēndriyamamitrāṇāmapi dṛṣṭimanōharam [5.11]
niyantāramasādhūnāṃ gōptāraṃ dharmacāriṇām
dhṛtimantamanādhṛṣyaṃ jētāramaparājitam [5.12]
putraṃ rājā daśarathaḥ kausalyānandavardhanam
saṃdṛśyaparamāṃ prītimagacchatkulanandanam [5.13]
cintayaṃśca mahātējā guṇānrāmasya vīryavān
abhyabhāṣata bhadraṃ tē prīyamāṇaḥ purōhitam [5.14]
ad puṣyō niśi brahmanpuṇyaṃ yōgamupaiṣyati
saṃbhārāḥ saṃbhriyantāṃ mē rāmaścōpanimantryatām [5.15]
“śva ēvapuṣyō bhavitā yatrarāmaḥ sutō mayā
yauvarājyēʼbhiṣēktavyaḥ paurēṣu sahamantribhiḥ” [5.16]
iti tadrājavacanaṃ pratiśrutyātha mantharā
kaikēyīmabhigamyēdaṃ kālē vacanamabravīt [5.17]
adya kaikēyi daurbhāgyaṃ rājñā tē khyāpitaṃ mahat
āśīviṣastvāṃ saṃkruddhaśchannō daśati durbhagē [5.18]
subhagā khalu kausalyā yasyāḥ putrōʼbhiṣēkṣyatē
kutō hi tava saubhāgyaṃ yasyāḥ putrō na rājyabhāk [5.19]
sā tadvacanamājñāya sarvābharaṇabhūṣitā
vēdī vilagnamadhyēna bibhratī rūpamuttamam [5.20]
vaviktē patimāsādya hasantīva śucismitā
rājānaṃ tarjayantīva madhuraṃ vākyamabravīt [5.21]
satyapratijña yanmē tvaṃ kāmamēkaṃ visṛṣṭavān
upākuruṣva tadrājaṃstasmānmuñcasva saṃkaṭāt
“tadadya kuru satyaṃ mē varaṃ varada bhūpatē” [5.22]

rājōvāca
varaṃ dadāni tē hanta tadgṛhāṇa yadicchasi
avadhyō vadhyatāṃ kōdya vadhyaḥ kōʼdya vimucyatāṃ [5.23]
dhanaṃ dadāni kasyād hriyatāṃ kasyaravāpunaḥ
brāhmaṇasvādihānyatrayatkiṃcidvittamasti mē [5.24]
pṛthivyāṃ rājarājōsmi cāturvarṇyas ritā
yastēʼbhilapitaḥ kāmō brūhi kalyāṇi māciraṃ [5.25]
sātadvacanamājñāya parigṛhya narādhipam
ātmanō balamājñāya tata ēnamuvāca ha [5.26]
ābhiṣēcanikaṃ yattē rāmārthamupakalpitam
bharatastadavāpnōtu vanaṃ gacchatu rāghavaḥ [5.27]
“nava pañca ca varṣāṇi daṇḍakāraṇyamāśritaḥ
cīrājinajaṭādhārī rāmō bhavatu tāpasaḥ” [5.28]
sa taṃ rājā varaṃ śrutvā vipriyaṃ dāruṇōdayam
duḥkhārtō bharataśrēṣṭha na kiṃcidvyājahāra ha [5.29]
tatastathōktaṃ pitaraṃ rāmō vijñāya vīryavān
vanaṃ pratasthē dharmātmā rājā satyō bhavatviti [5.30]
tamanvagacchallakṣmīvāndhanuṣmā.ṇllakṣmaṇastadā
sītā ca bhāryā bhadraṃ tē vaidēhī janakātmajā [5.31]
tatō vanaṃ gatērāmē rājā daśarathastadā
samayujyata dēhasya kālaparyāyadharmaṇā [5.32]
rāmaṃ tu gatamājñāya rājānaṃ ca tathāgatam
anāryā bharataṃ dēvī kaikēyī vākyamabravīt [5.33]
gatōdaśarathaḥ svargaṃ vanasthau rāmalakṣmaṇau
gṛhāṇa rājyaṃvipulaṃ kṣēmaṃ nihatakaṇṭakam [5.34]
tāmuvāca sa dharmātmā nṛśaṃsaṃ bata tē kṛtam
patiṃ hatvākulaṃ cēdamutsādya dhanalubdhayā [5.35]
ayaśaḥ pātayitvā mē mūrdhni tvaṃ kulapāṃsanē
sakāmā bhava mē mātarityuktvā prarurōda ha [5.36]
sa cāritraṃ viśōdhyātha sarvaprakṛtisannidhau
anvayāddhātaraṃ rāmaṃ vinivartanalālasaḥ [5.37]
kausalyāṃ ca sumitrāṃ ca kaikēyīṃ ca suduḥkhitaḥ
agrē prasthāpya yānaiḥ sa śatrughnasahitō yayau [5.38]
vasiṣṭhavāmadēvābhyāṃ vipraiścānyaiḥ sahasraśaḥ
paurajānapadaiḥ sārdhaṃ rāmānayanakāṅkṣayā [5.39]
dadarśa citrakūṭasthaṃ sa rāmaṃ sahalakṣmaṇam
tāpasānāmalaṃkāraṃ dhārayantaṃ dhanurdharam [5.40]
“uvāca prāñjalirbhūtvāpraṇipatya raghūttamam
śaśaṃsa maraṇaṃ rājñaḥ sōʼnāthāṃścāpi kōsalān [5.41]
nātha tvaṃ pratipadyasva svarājyamiti cōktavān
sa tasya vacanaṃ śrutvā rāmaḥ paramaduḥkhitaḥ [5.42]
cakāra dēvakalpasya pituḥ snātvōdakakriyām
abravītsa tadārāmō bhrātaraṃ bhrātṛvatsalam [5.43]
pādukē mē bhaviṣyētē rājyagōptryau paraṃtapa
ēvamastviti taṃ prāha bharataḥ praṇatastadā” [5.44]
visarjitaḥ sa rāmēṇa piturvacanakāriṇā
nandigrāmēʼkarōdrājyaṃ puraskṛtyāsya pādukē [5.45]
rāmastu punarāśaṅkya paurajānapadāgamam
pravivēśa mahāraṇyaṃ śarabhaṅgāśramaṃ prati [5.46]
satkṛtya śarabhaṅgaṃ sa daṇḍakāraṇyamāśritaḥ
nadīṃ gōdāvarīṃ ramyāmāśritya nyavasattadā [5.47]
vasatastasya rāmasya tataḥ śūrpaṇakhākṛtam
kharēṇāsīnmahadvairaṃ janasthānanivāsinā [5.48]
rakṣārthaṃ tāpasānāṃ tu rāghavō dharmavatsalaḥ
caturdaśasahasrāṇi jaghāna bhuvi rākṣasān [5.49]
dūṣaṇaṃ ca svaraṃ caivanihatya sumahābalau
cakrē kṣēmaṃ punardhīmāndharmāraṇyaṃ sa rāghavaḥ [5.50]
hatēṣu tēṣu rakṣaḥsu tataḥ śūrpaṇakhā punaḥ
yayau nikṛttanāsōṣṭhī laṅkāṃ bhrāturnivēśanam [5.51]
tatō rāvaṇamabhyētya rākṣasī duḥkhamūrcchitā
papāta pādayōrbhrātuḥ saṃśuṣkarudhirānanā [5.52]
tāṃ tathā vikṛtāṃ dṛṣṭvā rāvaṇaḥ krōdhamūrcchitaḥ
utpapātāsanātkruddhō dantairdantānupaspṛśan [5.53]
svānamātyānvisṛjyātha viviktē tāmuvāca saḥ
kēnāsyēvaṃ kṛtā bhadrē māmacintyāvamatya ca [5.54]
kaḥ śūlaṃ tīkṣṇamāsādya sarvagātrēṣu sēvatē
kaḥ śirasyagnimādhāya viśvastaḥ svapatē sukham [5.55]
āśīviṣaṃ ghōrataraṃ pādēna spṛśatīha kaḥ
siṃhaṃ kēsariṇaṃ mattaḥ spṛṣṭvā daṃṣṭrāsu tiṣṭhati [5.56]
ityēvaṃ bruvatastasya nētrēbhyastējasōʼrciṣaḥ
niścērurdahyatō rātrau vṛkṣasyēva svarandhrataḥ [5.57]
tasya tatsarvamācakhyau bhaginī rāmavikramam
kharadūṣaṇasaṃyuktaṃ rākṣasānāṃ parābhavam [5.58]
“tatō jñātivadhaṃ śrutvā rāvaṇaḥ kālacōditaḥ
rāmasya vadhamākāṅkṣanmārīcaṃ manasāgamat” [5.59]
sa niścityatataḥ kṛtyaṃ sāgaraṃ lavaṇākaram
ūrdhvamācakramē rājā vidhāya nagarē vidhim [5.60]
trikūṭaṃ samatikramya kālaparvatamēva ca
dadarśa makarāvāsaṃ gambhīrōdaṃ mahōdadhim [5.61]
tamatītyātha gōkarṇamabhyagacchaddaśānanaḥ
dayitaṃ stānamavyagraṃ śūlapāṇērmahātmanaḥ [5.62]
tatrābhyagacchanmārīcaṃ pūrvāmātyaṃ daśānanaḥ
purā rāmabhayādēva tāpasaṃ priyajīvitam [5.63]

Chapter 6

mārkaṇḍēya uvāca
mārīcastvatha saṃbhrāntō dṛṣṭvā rāvaṇamāgatam
pūjayāmāsa satkāraiḥ phalamūlādibhistataḥ
viśrāntaṃ cainamāsīnamanvāsīnaḥ sa rākṣasaḥ
uvāca praśritaṃ vākyaṃ vākyajñō vākyakōvidam
na tē prakṛtimānvarṇaḥ kaccitkṣēmaṃ purē tava
kaccitprakṛtayaḥ sarvā bhajantē tvāṃ yathā purā
kimihāgamanē cāpi kāryaṃ tē rākṣasēśvara
kṛtamityēva tadviddhi yadyapi syātsuduṣkaram
śaśaṃsa rāvaṇastasmai tatsarvaṃ rāmacēṣṭitam
samāsēnaiva kāryāṇi krōdhāmarṣasamanvitaḥ
mārīcastvabravīcchratvā samāsēnaiva rāvaṇam
alaṃ tē rāmamāsādya vīryajñō hyasmi tasya vai
bāṇavēgaṃ hi kastasya śaktaḥ sōḍhuṃ mahātmanaḥ
pravrajyāyāṃ hi mē hētuḥ sa ēva puruṣarṣabhaḥ
vināśamukhamētattē kēnākhyātaṃ durātmanā
tamuvācātha sakrōdhō rāvaṇaḥ paribhartsayan
akurvatōʼsmadvacanaṃ syānmṛtyurapi tē dhruvam
marīcaścintayāmāsa viśiṣṭānmaraṇaṃ varam
avaśyaṃ maraṇē prāptē kariṣyāmyasya yanmatam
tatastaṃ pratyuvācātha mārīcō rakṣasāṃvaram
kiṃ tē sāhyāṃ mayā kāryaṃ kariṣyāmyavaśōpi tat
tamabravīddaśagrīvō gaccha sītāṃ pralōbhaya
ratnaśṛṅgō mṛgō bhūtvā ratnacitratanūruhaḥ
dhruvaṃ sītā samālakṣyatvāṃ rāmaṃ cōdayiṣyati
apakrāntē ca kākutsthē sītā vaśyā bhaviṣyati
tāmādāyāpanēṣyāmi tataḥ sa nabhaviṣyati
bhāryāviyōgāddurbuddhirētatsāhyaṃ kuruṣva mē
ityēvamuktōmārīcaḥ kṛtvōdakamathātmanaḥ
rāvaṇaṃ puratō yāntamanvagacchatsuduḥkhitaḥ
tatastasyāśramaṃ gatvārāmasyākliṣṭakarmaṇaḥ
cakratustadyathā sarvamubhau yatpūrvamantritam
rāvaṇastu yatirbhūtvā muṇḍaḥ kuṇḍītridaṇḍadhṛt
mṛgaścabhūtvāmārīcastaṃ dēśamupajagmatuḥ
darśayāmāsa mārīcō vaidēhīṃ mṛgarūpadhṛt
cōdayāmāsa tasyārthē sā rāmaṃ vidhicōditā
rāmastasyāḥ priyaṃ kurvandhanurādāya satvaraḥ
rakṣārthē lakṣmaṇaṃ nyasya prayayau mṛgalipsayā
sa dhanvī baddhatūṇīraḥ khaṅgagōdhāṅgulitravān
anvadhāvanmṛgaṃ rāmō rudrastārāmṛgaṃ yathā
sōʼntarhitaḥ punastasya darśanaṃ rākṣasō vrajan
cakarṣa mahadadhvānaṃ rāmastaṃ vubudhē tataḥ
niśācaraṃ viditvā taṃ rāghavaḥ pratibhānavān
amōghaṃ śaramādāya jaghāna mṛgarūpiṇam
sa rāmavāṇābhihataḥ kṛtvā rāmasvaraṃ tadā
hā sītē lakṣmaṇētyēvaṃ cukrōśārtasvarēṇa ha
śuśrāva tasya vaidēhī tatastāṃ karuṇāṃ giram
sāprāpatattataḥ sītā tāmuvācātha lakṣmaṇaḥ
alaṃ tē śaṅkayā bhīru kō rāmaṃ prahariṣyati
muhūrtāddrakṣyasē rāmaṃ bhartāraṃ tvaṃ śucismitam
ityuktā sā prarudatī paryaśaṅkata lakṣmaṇam
hatā vai strīsvabhāvēna śuddhacāritrabhūṣaṇā
sā taṃ paruṣamārabdhā vaktuṃ sādhvī pativratā
naiṣa kāmō bhavēnmūḍha yaṃ tvaṃ prārthayasē hṛdā
apyahaṃśastramādāya hanyāmātmānamātmanā
patēyaṃ giriśṛṅgādvā viśēyaṃ vā hutāśanam
rāmaṃ bhartāramutsujyana tvahaṃ tvāṃ kathañcana
nihīnamupatiṣṭhēyaṃ śārdūlī krōṣṭukaṃ yathā
ētādṛśaṃ vacaḥ śrutvā lakṣmaṇaḥ priyarāghnava
pidhāyakarṇau sadvṛttaḥ prasthitō yēna rāghavaḥ
sa rāmasya padaṃgṛhya prasasāra dhanurdharaḥ
avīkṣamāṇō vimbōṣṭhīṃ prayayau lakṣmaṇastadā
ētasminnantarē rakṣō rāvaṇaḥ pratyadṛśyata
abhavyō bhavyarūpēṇa bhasmacchanna ivānalaḥ
yativēpapraticchannō jihīrṣustāmaninditām
“upāgacchatsa vaidēhīṃ rāvaṇaḥ pāpaniścayaḥ”
sā tamālakṣyasaṃprāptaṃ dharmajñā janakātmajā
nimantrayāmāsa tadā phalamūlāśanādibhiḥ
avamatyatataḥ sarvaṃ svaṃ rūpaṃ pratyapadyata
sāntvayāmāsa vaidēhīṃ kāmī rākṣasapuṅgavaḥ
sītē rākṣasarājōʼhaṃrāvaṇō nāma viśrutaḥ
mama laṅkāpurī nāmnā ramyā pārē mahōdadhēḥ
tatra tvaṃ naranārīṣu śōbhiṣyasi mayā saha
bhāryā mē bhava suśrōṇi tāpasaṃ tyaja rāghavam
ēvamādīni vākyāni śrutvā tasyātha jānakī
pidhāya karṇau suśrōṇī maivamityabravīdvacaḥ
prapatēddyauḥ sanakṣatrā pṛthivī śakalībhavēt
“śuṣyēttōyanidhau tōyaṃ candraḥ śītāṃśutāṃ tyajēt
uṣṇāṃśutvamathō jahyādādityō vahniruṣṇatām”
tyaktvāśaityaṃ bhajēnnāhaṃ tyajēyaṃraghunandanam
kathaṃ hi bhinnakaraṭaṃ padminaṃ vanagōcaram
upasthāya mahānāgaṃ karēṇuḥ sūkaraṃ spṛśēt
kathaṃ hi pītvā mādhvīkaṃ pītvā ca madhumādhavīm
lōbhaṃ sauvīrakē kuryānnārī kāciditi smarēḥ
iti sā taṃ samābhāṣya pravivēśāśramaṃ tataḥ
krōdhātprasphuramāṇauṣṭhī vidhunvānā karau muhuḥ
tāmadhidrutya suśrōṇīṃ rāvaṇaḥ pratyaṣēdhayat
bhartsayitvātu rūkṣēṇa svarēṇa gatacētanām
mūrdhajēṣu nijagrāha ūrdhvamācakramē tataḥ
tāṃ dadarśa tatō gṛdhrō jaṭāyurgirigōcaraḥ
rudatīṃ rāmarāmēti hiyamāṇāṃ tapasvinīm

Chapter 7

mārkaṇḍēya uvāca
sakhā daśarathasyāsījjaṭāyuraruṇātmajaḥ
gṛdhrarājō mahāvīraḥ saṃpātiryas sōdaraḥ
sa dadarśa tadā sītāṃ rāvaṇāṅkagatāṃ snuṣām
sakrōdhōʼbhyadravatpakṣī rāvaṇaṃ rākṣasēśvaram
athainamabravīdgṛdhrō muñcamuñcēti maithilīm
dhriyamāṇē mayi kathaṃ hariṣyasi niśācara
na himē mōkṣyasē jīvanyadi nōtsṛjasē vadhūm
uktvaivaṃ rākṣasēndraṃ taṃ cakarta nakharairbhṛśam
pakṣatuṇḍaprahāraiśca śataśō jarjarīkṛtam
cakṣāra rudhiraṃ bhūri giriḥ prasravaṇairiva
sa vadhyamānō gṛdhrēṇa rāmapriyahitaiṣiṇā
khaṅgamādāya cicchēda bhujau tas patatriṇaḥ
nihatya gṛdhrarājaṃ sabhinnābhraśikharōpamam
ūrdhvamācakramē sītāṃ gṛhītvāʼṅkēna rākṣasaḥ
yatrayatratu vaidēhī paśyatyāśramamaṇḍalam
sarōvā saritō vāʼpi tatra muñcati bhūṣaṇam
sā dadarśa giriprasthē pañca vānarapuṅgavān
tatra vāsō mahaddivyamutsasarja manasvinī
tattēṣāṃ vānarēndrāṇāṃ papāta pavanōddhatam
madhyē supītaṃ pañcānāṃ vidyunmēghāntarē yathā
acirēṇāticakrāma khēcaraḥ khē caranniva
dadarśātha purīṃ ramyāṃ bahudvārāṃ manōramām
prākāravaprasaṃbādhāṃ nirmitāṃ viśvakarmaṇā
pravivēśapurīṃ laṅkāṃ sasītō rākṣasēśvaraḥ
ēvaṃ hṛtāyāṃ vaidēhyāṃ rāmō hatvā mahāmṛgam
nivṛttō dadṛśē dūrādbhrātaraṃ lakṣmaṇaṃ tadā
kathamutsṛjya vaidēhīṃ vanē rākṣasasēvitē
iti taṃ bhrātaraṃ dṛṣṭvā prāptōʼsīti vyagarhayat
mṛgarūpadharēṇātha rakṣasāsōpakarṣaṇam
bhrāturāgamanaṃ caivacintayanparyatapyata
garhayannēva rāmastu tvaritastaṃ samāsadat
api jīvati vaidēhīmiti paśyāmi lakṣmaṇa
tas tatsarvamācakhyau sītāyā lakṣmaṇō vacaḥ
yaduktavatyasadṛśaṃ vaidēhī paścimaṃ vacaḥ
dahyamānēna tu hṛdā rāmōʼbhyapatadāśramam
sa dadarśa ratadā gṛdhraṃ nihataṃ parvatōpamam
rākṣasaṃ śaṅkamānastaṃ vikṛṣya balavaddhanuḥ
abhyadhāvata kākutsthastatastaṃ sahalakṣmaṇaḥ
sa tāvuvāca tējasvī sahitau rāmalakṣmaṇau
gṛdhrarājēsmi bhadraṃvāṃ sakhā daśarathas vai
tasya tadvacanaṃ śrutvā saṃgṛhya dhanuṣī śubhē
kōyaṃ pitaramasmākaṃ nāmnāʼʼhētyūcatuśca tau
tatō dadṛśatustau taṃ chinanapakṣadvayaṃ khagam
tayōḥ śaśaṃsa gṛdhrastu sītārthē rāvaṇādvadham
apṛcchadrāghavō gṛdhraṃ rāvaṇaḥ kāṃ diśaṃ gataḥ
tas gṛdhraḥ śiraḥkampairācacakṣē mamāra ca
dakṣiṇāmiti kākutsthō viditvāʼsya tadiṅgitam
saṃskāraṃ lambhayāmāsa sakhāyaṃ pūjayanpituḥ
tatō dṛṣṭvāʼʼśramapadaṃ vyapaviddhabṛsīkaṭam
vidhvastakalaśaṃ śūnyaṃ gōmāyuśatasaṃkulam
duḥkhaśōkasamāviṣṭau vaidēhīharaṇārditau
jagmaturdaṇḍakāraṇyaṃ dakṣiṇēna paraṃtapau
vanē mahati tasmiṃstu rāmaḥ saumitriṇā saha
dadarśa mṛgayūthani dravamāṇāni sarvaśaḥ
śabdaṃ ca ghōraṃ satvānāṃ dāvāgnarivavardhataḥ
apaśyētāṃ muhūrtācca kabandhaṃ ghōradarśanam
mēghaparvatasaṃkāśaṃ sālaskandhaṃ mahābhūjam
urōgataviśālākṣaṃ mahōdaramahāmukham
yadṛcchayātha tadrakṣaḥ karē jagrāha lakṣmaṇam
viṣādamagamatsadyaḥ saumitriratha bhārata
sa rāmamabhisaṃprēkṣya kṛṣyatē yēna tanmukham
viṣaṇṇaścābravīdrāmaṃ paśyāvasthāmimāṃ mama
haraṇaṃ caivavaidēhyā mama cāyamupaplavaḥ
rājyabhraṃśaśca bhavatastātasya maraṇaṃ tathā
nāhaṃ tvāṃ maha vaidēhyā samētaṃ kōsalāgatam
drakṣyāmi prathitē rājyēpitṛpaitāmahē sthitam
drakṣyantyāryasya dhanyā yē kuśalājaśamīdalaiḥ
abhiṣiktas vadanaṃ sōmaṃ śāntaghanaṃ yathā
ēvaṃ bahuvidhaṃ dhīmānvilalāpa sa lakṣmaṇaḥ
tamuvācāthakākutsthaḥ saṃbhramēṣvapyasaṃbhramaḥ
mā viṣīda naravyāghra naiṣa kaścinmayi sthitē
“śaktō dharṣayituṃ vīra sumitrānandavardhana”
chindhyasya dakṣiṇaṃ bāhuṃ chinnaḥ savyō mayā bhujaḥ
ityēvaṃ vadatā tas bhujō rāmēṇa pātitaḥ
khaṅgēna bhṛśatīkṣṇēna nikṛttastilakāṇḍavat
tatōʼsya dakṣiṇaṃ bāhuṃ svaṅgēnājaghnivānbalī
saumitrirapi saṃprēkṣyabhrātaraṃ rāghavaṃ sthitam
punarjaghāna pārśvē vai tadrakṣō lakṣmaṇō bhṛśam
gatāsurapatadbhūmau kabandhaḥ sumahāṃstataḥ
tasya dēhādviniḥsṛtya puruṣō divyadarśanaḥ
dadṛśē divamāsthāya divi sūrya iva jvalan
papraccha rāmastaṃ vāgmī kastvaṃ prabrūhi pṛcchataḥ
kāmayā kimidaṃ citramāścaryaṃ pratibhāti mē
tasyācacakṣēgandharvōviśvāvasurahaṃ nṛpa
prāptō brāhmaṇaśapēna yōniṃ rākṣasasēvitām
rāvaṇēna hṛtāsītā laṅkāyāṃ saṃnivēśitā
sugrīvamabhigacchasvasa tē sāhyaṃ kariṣyati
ēṣā pampā śivajalā haṃsakāraṇḍavāyutā
ṛśyamūkasya śailasya saṃnikarṣē taṭākinī
vasatē tatrasugrīvaścaturbhiḥ sacivaiḥ saha
bhrātā bānararājas vālinō hēmamālinaḥ
tēna tvaṃ sahasaṃgamya duḥkhamūlaṃ nivēdaya
samānaśīlō bhavataḥ sāhāyyaṃ sa kariṣyati
ētāvacchakyamasmābhirvaktuṃ draṣṭāsi jānakīm
dhruvaṃ vānararājas viditō rāvaṇālayaḥ
ityuktvāʼntarhitō divyaḥ puruṣaḥ sa mahāprabhaḥ
vismayaṃ jagmatuścōbhau pravīrau rāmalakṣmaṇau

Chapter 8

mārkaṇḍēya uvāca
tatōʼvidūrē nalinīṃ raprabhūtakamalōtpalām
sītāharaṇaduḥkhārtaḥ pampāṃ rāmaḥ samāsadat
mārutēna suśītēna sukhēnāmṛtagandhinā
sēvyamānō vanē tasmiñjagāma manasā priyām
vilalāpa sarājēndrastatrakāntānusmaran
kāmabāṇābhisaṃtaptaṃ saumitristamathābravīt
na tvāmēvaṃvidhō bhāvaḥ spraṣṭumarhati mānada
ātmavantamiva vyādhiḥ puruṣaṃvṛddhasēvinam
pravṛttirupalabdhā tē vaidēhyā rāvaṇasya ca
tāṃ tvaṃ puruṣakārēṇa buddhyā caivōpapādaya
abhigacchāva sugrīvaṃ śailasthaṃ haripuṅgavam
mayi śiṣyē ca bhṛtyē ca sahāyē ca samāśvasa
ēvaṃ bahuvidhairvākyairlakṣmaṇēna sa rāghavaḥ
uktaḥ prakṛtimāpēdē kāryē cānantarōʼbhavat
niṣēvya vāri pampāyāstarpayitvā pitṛnapi
pratasthaturabhau vīrau bhrātarau rāmalakṣmaṇau
tāvṛśyamūkamabhyētya bahumūlaphaladrumam
giryagrē vānarānpañvīrau dadṛśatustadā
sugrīvaḥ prēṣayāmāsa sacivaṃ vānaraṃ tayōḥ
buddhimantaṃ hanūmantaṃ himavantamiva sthitam
tēna saṃbhāṣya pūrvaṃ tau sugrīvamabhijagmatuḥ
rasakhyaṃ vānararājēna cakrē rāmastadā nṛpa
“tataḥ sītāṃ hṛtāṃ śrutvā sugrīvō vālinā kṛtam
duḥkhamākhyātavānsarvaṃ rāmāyāmitatējasē”
tadvāsō darśayāmāsa tas kāryē nivēditē
vānarāṇāṃ tu yatsītā hriyamāṇā vyapāsṛjat
tatpratyayakaraṃ labdhvā sugrīvaṃ plavagādhipam
pṛthivyāṃ vānaraiśvaryē svayaṃrāmōʼbhyaṣēcayat
pratijajñē cakākutsthaḥ samarē vālinō vadham
sugrīvaścāpi vaidēhyāḥ punarānayanaṃ nṛpa
ityēvaṃ samayaṃ kṛtvāviśvāsya ca parasparam
abhyētya sarvakiṣkindhāṃ tasthuryuddhābhikāṅkṣiṇaḥ
sugrīvaḥ prāpyakiṣkindhāṃ nanādaughanibhasvanaḥ
nasāy tanmamṛṣē vālī tārā taṃ pratyaṣēdhayat
yathānadatisugrīvō balavānēṣa vānaraḥ
manyē cāśrayavānprāptō na tvaṃ niṣkrāntumarhasi
hēmamālī tatō vālī tārāṃ tārādhipānanām
prōvāca vacanaṃ vāgmī tāṃ vānarapatiḥ patiḥ
sarvabhūtarutajñā śṛṇu sarvaṃ kapīśvara
kēna cāśrayavānprāptō mamaipa bhrātṛgandhikaḥ
cintayitvā muhūrtaṃ tu tārā tārādhipaprabhā
patimityabravītprājñā śṛṇu sarvaṃ kapīśvara
hṛtadārō mahāsatvōrāmō daśarathātmajaḥ
ratulyārimitratāṃ prāptaḥ sugrīvēṇa dhanurdharaḥ
bhrātā cāsya mahābāhuḥ saumitriraparājitaḥ
lakṣmaṇō nāma mēdhāvī sthitaḥ kāryārthasiddhayē
maindaśca dvividaścāpi hanūmāṃścānilātmajaḥ
jāmbavānṛkṣarājaśca sugrīvasacivāḥ sthitāḥ
sarva ētē mahātmānō buddhimantō mahābalāḥ
alaṃ tava vināśāya rāmavīryavyapāśrayāḥ
tasyāstadākṣipya vacō hitamuktaṃ kapīśvaraḥ
paryaśaṅkata tāmīrṣuḥ sugrīvagatamānasām
tārāṃ paruṣamuktvā tu nirjagāma guhāmukhāt
sthitaṃ mālyavatōʼbhyāśē sugrīvaṃ sōbhyabhāṣata
asakṛttvaṃ mayā klīva nirjitō jīvitapriyaḥ
muktō gacchasi durbuddhē kathaṃkāraṃ raṇē punaḥ
ityuktaḥ prāhasugrīvō bhrātaraṃ hētumadvacaḥ
prāptakālamamitraghnaṃ rāmaṃ sambōdhayanniva
hṛtarājyasya mē rājanhṛtadārasya ca tvayā
kiṃ mē jīvitasāmarthyamiti viddhi samāgatam
ēvamuktvābahuvidhaṃ tatastau sannipētatuḥ
samarē vālisugrīvau sālatālaśilāyudhau
ubhau jaghnaturanyōnyamubhau bhūmau nipētatuḥ
ubhau vavalgatuścitraṃ muṣṭibhiśca nijaghnatuḥ
ubhau rudhirasaṃsiktau nakhadantaparikṣatau
śuśubhātē tadā vīrau puṣpitāviva kiṃśukau
na viśēṣastayōryuddhē yadā kaścana dṛśyatē
sugrīvas tadā mālāṃ hanumānkaṇṭha āsajat
sa mālayā tadā vīraḥ śuśubhē kaṇṭhasaktayā
śrīmāniva mahāśailō malayō mēghamālayā
kṛtacihnaṃ tu sugrīvaṃ rāmō dṛṣṭvā mahādhanuḥ
vicakarṣa dhanuḥśrēṣṭhaṃ vālimuddiśya lakṣayan
viṣphārastas dhanuṣō yantrasyēva tadā babhau
vitatrāsa tadā vālī śarēṇābhihatō hṛdi
sa bhinnahṛdayō vālī vakrācchōṇitamudvaman
dadarśāvasthitaṃ rāmaṃ tataḥ saumitriṇā saha
garhayitvāsa kākutsthaṃ papāta bhuvi mūrcchitaḥ
tārā dadarśa taṃ bhūmau tārāpatimiva cyutam
hatē vālini sugrīvaḥ kiṣkindhāṃ pratyapadyata
tāṃ tārāpatimukhīṃ tārāṃ nipatitēśvarām
rāmastu caturō māsānpṛṣṭhē mālyavataḥ śubhē
nivāsamakarōddhīmānsugrīvēṇābhyupasthitaḥ
rāvaṇōʼpipurīṃ gatvālaṅkāṃ kāmabalātkṛtaḥ
sītāṃ nivēśayāmāsa bhavanē nandanōpamē
aśōkavanikābhyāsē tāpasāsramasannibhē
bhartṛsmaraṇatanvaṅgī tāpasīvēṣadhāriṇī
upavāsatapaḥśīlā tataḥ sā pṛthulēkṣaṇā
uvāsa duḥkhavasatiṃ phalamūlakṛtāśanā
didēśa rākṣasīstatrarakṣaṇē rākṣasādhipaḥ
prāsāsiśūlaparaśumudgarālātadhāriṇīḥ
dvyakṣīṃ tryakṣīṃ lalāṭakṣīṃ dīrghajihvāmajihvikām
tristanīmēkapādāṃ ca trijaṭāmēkalōcanām
ētāścānyāśca dīptākṣyaḥ karabhōtkaṭamūrdhajāḥ
parivāryāsatē sītāṃ divārātramatandritāḥ
tāstu tāmāyatāpāṅgīṃ piśācyō dāruṇasvarāḥ
tarjayanti sadā raudrāḥ paruṣavyañjanasvarāḥ
khādāma pāṭayāmaināṃ tilaśaḥ pravibhajyatām
yēyaṃ bhartāramasmākamavamatyēha jīvati
ityēvaṃ paribhartsantīstrāsayānāḥ punaḥ punaḥ
bhartṛśōkasamāviṣṭā niḥśvasyēdamuvāca tāḥ
āryāḥ khādata māṃ śīghraṃ na mē lōbhōsti jīvitē
vinā taṃ puṇḍarīkākṣaṃ nīlakuñcitamūrdhajam
adyaivāhaṃ nirāhārā jīvitapriyavarjitā
śōṣayiṣyāmi gātrāṇi ballī talagatā yathā
na tvanyamabhigacchēyaṃ pumāṃsaṃ rāghavādṛtē
iti jānīta satyaṃ mēkriyatāṃ yadanantaram
tasyāstadvacanaṃ śrutvā rākṣasyastāḥ kharasvanāḥ
ākhyātuṃ rākṣasēndrāya janmustatsarvamāditaḥ
gatāsu tāsu sarvāsu trijaṭā nāma rākṣasī
sāntvayāmāsa vaidēhīṃ dharmajñā priyavādinī
sītē vakṣyāmi tē kiṃcidviśvāsaṃ karu mē sakhi
bhayaṃ tvaṃ tyaja vāmōru śṛṇu cēdaṃ vacō mama
avindhyō nāma mēdhāvī vṛddhō rākṣasapuṅgavaḥ
sa rāmasya hitānvēṣī tvadarthē māmacūcudat
sītā madvacanādvācyā samāśvāsya prasādya ca
bhartā tēkuśalī rāmōlakṣmaṇānugatō balī
sakhyaṃ vānararājēna śakrapratimatējasā
kṛtavānrāghavaḥ śrīmāṃstvadarthē ca samudyataḥ
mā ca tē bhūdbhayaṃ bhīru rāvaṇāllōkagarhitāt
nalakūbaraśāpēna rakṣitā hyasi nandini
śaptō hyēṣa purā pāpō vadhūṃ rambhāṃ parāmṛśan
na śakrōtyavaśāṃ nārīmupaitumajitēndriyaḥ
kṣipramēṣyati tē bhartā sugrīvēṇābhirakṣitaḥ
saumitrisahitō dhīmāṃstvāṃ cētō mōkṣayiṣyati
svapnā hi sumahāghōrā dṛṣṭā mēʼniṣṭadarśanāḥ
vināśāyāsya durbuddhēḥ paulastyasya kulasya ca
dāruṇō hyēṣa duṣṭātmā kṣudrakarmā niśācaraḥ
svabhāvācchīladōṣēṇa sarvēṣāṃ bhayavardhanaḥ
spardhatē sarvadēvairyaḥ kālōpahatacētanaḥ
mayā vināsaliṅgāni svapnē dṛṣṭāni tasya vai
tailābhiṣiktō vikacō majjanapkē daśānanaḥ
asakṛtsvarayuktē tu rathē nṛtyanniva sthitaḥ
kumbhakarṇādayaścēmē nagnāḥ patitamūrdhajāḥ
gacchanti dakṣiṇāmāśāṃ raktamālyānulēpanāḥ
śvētātapatraḥ sōṣṇīṣaḥ śuklamālyānulēpanaḥ
śvētaparvatamārūḍha ēka ēva vibhīṣaṇaḥ
sacivāścāsya catvāraḥ śuklamālyānulēpanāḥ
śvētaparvatamārūḍhā mōkṣyantēʼsmānmahābhayāt
rāmasyāstrēṇa pṛthivī parikṣiptā sasāgarā
yaśasā pṛthivīṃ kṛtsnāṃ pūrayiṣyati tē patiḥ
hastisakthisamārūḍhō bhuñjānō madhupāyasam
lakṣmaṇaśca mayā dṛṣṭō didhakṣuḥ sarvatō diśam
rudatī rudhirārdrāṅgī vyāghrēṇa parirakṣitā
asakṛttvaṃ mayā dṛṣṭā gacchantī diśamuttarām
harṣamēṣyasi vaidēhi kṣipraṃ bhartrā samanvitā
rāghavēṇa sahabhrātrā sītē tvamacirādiva
ityētanmṛgaśāvākṣī tacchrutvā trijaṭāvacaḥ
babhūvāśāvatī bālā punarbhartṛsamāgamē
tāvadabhyāgatā raudryaḥ piśācyastāḥsudāruṇāḥ
dadṛśustāṃ trijaṭayā sahāsīnāṃ yathāpuram

Chapter 9

mārkaṇḍēya uvāca
tatastāṃ bhartṛśōkārtāṃ dīnāṃ malinavāsasam
maṇiśēṣābhyalaṃkārāṃ rudatīṃ ca pativratām
rākṣasībhirupāsyantīṃ samāsīnāṃ śilātalē
rāvaṇaḥkāmabāṇārtō dadarśōpasasarpa ca
dēvadānavagandharvayakṣakiṃpuruṣairyudhi
ajitōśōkavanikāṃ yayau kandarpapīḍitaḥ
divyāmbaradharaḥ śrīmansumṛṣṭamaṇikuṇḍalaḥ
vicitramālyamukuṭō vasanta iva mūrtimān
na kalpavṛkṣasadṛśōyatnādapi vibhūṣitaḥ
śmaśānacaityadrumavadbhūṣitōʼpi bhayaṃkaraḥ
sa tasyāstanumadhyāyāḥ samīpē rajanīcaraḥ
dadṛśē rōhiṇīmētya śanaiścara iva graihaḥ
sa tāmāmantrya suśrōṇīṃ puṣpakētuśarāhataḥ
idamityabravīdvākyaṃ trastāṃ rauhīmivābalām
sītē paryāptamētāvatkṛtōbharturanugrahaḥ
prasādaṃ kuru tanvaṅgi kriyatāṃ parikarma tē
bhajasvamāṃ varārōhē mahārhābharaṇāmbarā
bhavamē sarvanārīṇāmuttamā varavarṇinī
santi mē dēvaknyāśca gandharvāṇaāṃ ca yōṣitaḥ
santi dānavanyāś daityānāṃ cāpi yōṣitaḥ
“tāsāmadyaviśālākṣi sarvāsāṃ mē bhavōttamā
caturdaśa piśācīnāṃ kōṭyō mē vacanē sthitāḥ
dvistāvatpuruṣādānāṃ rakṣasāṃ bhīmakarmaṇām
tatō mē triguṇā yakṣā yē madvacanakāriṇaḥ
kēcidēva dhanādhyakṣaṃ bhrātaraṃ mē samāśritāḥ
gandarvāpsarasō bhadrē māmāpānagataṃ sadā
upatiṣṭhanti vāmōru yathaiva bhrātaraṃ mama
putrōʼhamapi viprarṣēḥ sākṣādviśravasō munēḥ
pañcamō lōkapālānāmiti mē prathitaṃ yaśaḥ
divyāni bhakṣyabhōjyāni pānāni vividhāni ca
yathaiva tridaśēśasyatathaiva mama bhāmini
kṣīyatāṃ duṣkṛtaṃ karma vanavāsakṛtaṃ tava
bhāryā mē bhavasuśrōṇi yathā maṇḍōdarītathā
ityuktā tēna vaidēhī parivṛtya subhānanā
tṛṇamanatarataḥ kṛtvātamuvāca niśācaram
aśivēnātivāmōrūrajasraṃ nētravāriṇā
stanāvapatitau bālā saṃhatāvabhivarṣatī
”vyavasthāpyakathaṃcitsā viṣādādatimōhitā"
uvāca vākyaṃ taṃ kṣudraṃ vaidēhī patidēvatā
asakṛdvadatō vākyamīdṛśaṃ rākṣasēśvara
viṣādayuktamētattē mayā śrutamabhāgyayā
tadbhadramukha bhadraṃ tē mānasaṃ vinivartyatām
paradārāʼsmyalabhyā ca satataṃ ca pativratā
na caivaupayikī bhārya mānuṣī tava rākṣasa
vivaśāṃ dharṣayitvaca kāṃ tvaṃ prītimavāpsyasi
na ca pālayasē dharmaṃ lōkapālasamaḥ katham
bhrātaraṃ rājarājaṃ taṃ mahēśvarasasvaṃ prabhum
dhanēśvaraṃ vyapadiśankathaṃ tviha na lajjasē
ityuktvā prārudatsītā kampayantī payōdharau
śirōdharāṃ ca tanvaṅgī musvaṃ pracchādyavāsasā
tasya rudatyā bhāmityā dīrghā vēṇī susayatā
dadṛśē svasitā snigdhā kālī vyālīva mūrdhani
śrutvā tadrāvaṇō vākyaṃ sītayōktaṃ suniṣuram
pratyākhyātōʼpidurmēdhāḥ punarēvābravīdvacaḥ
kāmamaṅgani mē sītē dunōtu makaradhvajaḥ
natvāmakāmāṃ suśrōṇīṃ samēpyē cāruhāsinīṃ
kiṃnu śakyaṃ mayā kartuṃ yattvamadyāpimānuṣam
āhārabhūtamasmākaṃ rāmamēvānurudhyasē
ityuktvā tāmanindyāṅgīṃ sa rākṣasamahēśvaraḥ
tatraivāntarhitō bhūtvā jagāmābhimatāṃ diśam
rākṣasībhiḥ parivṛtāvaidēhī śōkakaśiṃtā
sēvyamānā trijaṭayā tatraiva nyavasattadā

Chapter 10

mārkaṇḍēya uvāca
rāghavaḥ sahasaumitriḥ sugrīvēṇābhipālitaḥ
vasanamālyavataḥ pṛṣṭhē dadarśa vimalaṃ nabhaḥ
sadṛṣṭvāvimalē vyōmni nirmalaṃ śasalakṣaṇam
grahanakṣatratārābhiranuyāntamamitrahā
kumudōtpalapadmānāṃ gandhamādāya vāyunā
mahīdharasthaḥ śītēna sahasāpratibōdhitaḥ
prabhātē lakṣmaṇaṃ vīramabhyabhāṣata durmanāḥ
sītāṃ saṃsmṛt yadharmātmā ruddhāṃ rākṣasavēśmani
gaccha lakṣmaṇa jānīhi kiṣkiṃdāyāṃ kapīśvaram
pramattaṃ grāmyadharmēṣu kṛtaghnaṃ svārthapaṇḍitam
yōsau kulādhamō mūḍhō mayā rājyēʼbhiṣēcitaḥ
sarvavānaragōpucchā yamṛkṣāśca bhajanti vai
yadarthaṃ nihatō bālī mayā raghukulōdvaha
tvayā sahamahābāhō kiṣkindhōpavanē tadā
kṛtaghnaṃ tamahaṃ manyē vānarāpaśadaṃ bhuvi
yō māmēvaṃgatō mūḍhō na jānītēʼdya lakṣmaṇa
asau manyē na jānītē samayapratipālanam
kṛtōpakāraṃ māṃ nūnamavamatyālpayā dhiyā
yaditāvadanudyuktaḥ śētē kāmasukhātmakaḥ
nētavyō vālimārgēṇa sarvabhūtagatiṃ tvayā
athāpi ghaṭatēʼsmākamartē vānarapuṅgavaḥ
tamādāyaiva kākutstha tvarāvānbhava māciram
ityuktō lakṣmaṇō bhrātrā guruvākyahitē rataḥ
pratasthē ruciraṃ gṛhya samārgaṇaguṇaṃ dhanuḥ
kiṣkindhādvāramāsādyapravivēśānivāritaḥ
sakrōdha ititaṃ matvārājā pratyudyayau hariḥ
taṃ sadārōvinītātmā sugrīvaḥ plavagādhipaḥ
pūjayā pratijagrāha prīyamāṇastadarhayā
tamabravīdrāmavacaḥ saumitrirakutōbhayaḥ
sa tatsarvamaśēṣēṇa śrutvā prahvaḥ kṛtāñjaliḥ
sabhṛtyadārō rājēndrasugrīvō vānarādhipaḥ
idamāha vacaḥ prītō lakṣmaṇaṃ narakuñjaram
nāsmi lakṣmaṇa durmēdhā nākṛtajñō na nirghṛṇaḥ
śrūyatāṃ yaḥ prayatnō mē sītāparyēṣaṇē kṛtaḥ
diśaḥ prasthāpitāḥ sarvēvinītā harayō mayā
sarvēṣāṃ ca kṛtaḥ kālō māsēʼbhyāgamanē punaḥ
yairiyaṃ savanā sādriḥ sapurā sāgarāmbarā
vicētavyā mahī vīra sagrāmanagarākarā
sa māsaḥ pañcarātrēṇa pūrṇō bhavitumarhati
tataḥ śrōṣyasi rāmēṇa sahitaḥ sumahatpriyam
ityuktō lakṣmaṇattēna kavānarēnadrēṇa dhīmatā
tyaktvārōṣamadīnātmā sugrīvaṃ pratyapūjayat
sarāmaṃ sahasugrīvō mālyavatpuṣṭhamāsthitam
bhigamyōdayaṃ tasya kāryasya pratyavēdayat
ityēvaṃvānarēnadrāstē samājanmuḥ sahasraśaḥ
diśastisrō vicityātha na tu yē dakṣiṇāṃ gatāḥ
ācakhyustatra rāmāya mahīṃ sāgaramēkhalām
vicitāṃ na tu vaidēhyā darśanaṃ rāvaṇas vā
gatāstu dakṣiṇāmāśāṃ yē vai vānarapuṅgavāḥ
āśāvāṃstēṣu kākutsthaḥ prāṇānārtōʼbhyadhārayat
dvimāsōparamē kālē vyatītē plavagāstataḥ
sugrīvamabhigamyēdaṃ tvaritā vākyamabruvan
rakṣitaṃvālinā yattatsphītaṃ madhuvanaṃ mahat
tvayā ca plavagaśrēṣṭha tadbhuṅktē pavanātmajaḥ
vāliputrōʼṅgadaścaiva yē cānyē plavagarṣabhāḥ
vicētuṃ dakṣiṇāmāśāṃ rājanprasthāpitāstvayā
tēṣāmapanayaṃ śrutvā mēnē sakṛtakṛtyatām
kṛtārthānāṃ hi bhṛtyānāmētadbhavati cēṣṭitam
sa tadrāmāya mēdhāvī śaśaṃsa plavagarṣabhaḥ
rāmaścāpyanumānēna mēnē dṛṣṭāṃ tu maithilīm
hanumatpramukhāścāpi viśrāntāstē plavaṅgamāḥ
abhijagmurharīndraṃ taṃ rāmalakṣmaṇasannidhau
gatiṃ ca mukhavarṇaṃ ca dṛṣṭvārāmō hanūmataḥ
agamatpratyayaṃ bhūyō dṛṣṭā sītēti bhārata
hanūmatpramukhāstē tu vānarāḥ pūrṇamānasāḥ
praṇēmurvidhivadrāmaṃ sugrīvaṃ lakṣmaṇaṃ tathā
tānuvācānatānrāmaḥ pragṛhya saśaraṃ dhanuḥ
api māṃ jīvayiṣyadhvamapi vaḥ kṛtakṛtyatā
api rājyamayōdhyāyāṃ kārayiṣyāmyahaṃ punaḥ
nihatyasamarē śatrūnāhṛtyajanakātmajām
amōkṣayitvāvaidēhīmahatvā ca raṇē ripūn
hṛtadārōʼvadhūtaścanāhaṃ jīvitumutsahē
ityuktavacanaṃ rāmaṃ pratyuvācānilātmajaḥ
priyamākhyāmi tē rāma dṛṣṭā sā jānakī mayā
vicitya dakṣiṇāmāśāṃ saparvatavanākarām
śrāntāḥ kālē vyatītē sma dṛṣṭavantō mahāguhāṃ
praviśāmō vayaṃ tāṃ tu bahuyōjanamāyatām
andhakārāṃ suvipināṃ gahanāṃ kīṭasēvitām
gatvā sumahadadhvānamādityas prabhāṃ tataḥ
dṛṣṭavantaḥ sma tatraivabhavanaṃ divyamantarā
gayas kila daityas tadā sadvēśma rāghava
tatraprabhāvatī nāma tapōʼtapyata tāpasī
tayā dattāni bhōjyānipānānivividhāni ca
bhukatvā labdhabalāḥ santastayōktēna pathā tataḥ
niryāya tasmāduddēśātpaśyāmō lavaṇāmbhasaḥ
samīpē sahyamalayau darduraṃ ca mahāgirim
tatō malayamāruhya paśyantō varuṇālayam
kaviṣaṇṇā vyathitāḥ khinnā nirāśā jīvitē bhṛśam
anēkaśatavistīrṇaṃ yōjanānāṃ mahōdadhim
timinakrajhaṣāvāsaṃ cintayantaḥ suduḥkhitāḥ
tatrānaśanasaṃkalpaṃ kṛtvāʼʼsīnā vayaṃ tadā
tataḥ kathāntē gṛdhrasya jaṭāyōrabhavatkathā
tataḥ parvataśṛṅgābhaṃ ghōrarūpaṃ bhayāvaham
pakṣiṇaṃ dṛṣṭavantaḥ sma vainatiyēmivāparam
sōʼsmānatarkayadbhōktumathābhyētya vacōʼbravīt
bhōḥ ka ēṣa mama bhrāturjaṭāyōḥ kurutē kathām
saṃpātirnāma tasyāhaṃ jyēṣṭhō bhrātā khagādhipaḥ
anyōnyaspardhayā rūḍhāvāvāmadityasatpadam
tatō dagdhāvimau pakṣau na dagdhau tu jaṭāyuṣaḥ
tasmānmē ciradṛṣṭaḥ sa bhrātā gṛdhrapataḥ priyaḥ
nirdagdhapakṣaḥ patitō hyahamasminmahāgirau
“draṣṭuṃ vīraṃ na śaknōmi bhrātaraṃ vai jaṭāyuṣam”
tasyaivaṃ vadatōʼsmābhirhatō bhrātā nivēditaḥ
vyasanaṃ bhavataścēdaṃ saṃkṣēpādvai nivēditam
sa sampātistadā rājañśrutvāsumahadapriyam
viṣaṇṇacētāḥ papraccha punarasmānariṃdama
kaḥ sarāmaḥ kathaṃ sītā jaṭāyuśca kathaṃ hataḥ
icchāmi sarvamēvaitacchrōtuṃ plavagasattamāḥ
tasyāhaṃ sarvamēvaitadbhavatō vyasanāgamam
prāyōpavēśanē caivahētuṃ vistaraśōʼbruvam
sōʼsmānāśvāsayāmāsa vākyēnānēna pakṣirāṭ
rāvaṇō viditō mahyaṃ laṅkā cāsya mahāpurī
dṛṣṭāpārē samudrasya trikūṭagirikandarē
bhavitrī tatra vaidēhī na ramēʼstyatravicāraṇā
ititasya vacaḥ śrutvā vayamutthāya satvarāḥ
sāgarakramaṇē mantraṃ mantrayāmaḥ paraṃtapa
nādhyavāsyadyadā kaścitsāgarasya vilaṅghanam
tataḥ pitaramāviśya pupluvēʼhaṃmahārṇavam
śatayōjanavistīrṇaṃ nihatya jalarākṣasīm
upavāsatapaḥśīlā bhartṛdarśanalālasā
jaṭilā maladigdhāṅgīkṛśa dīnā tapasvina
nimittaistāmahaṃ sītāmupalabhya pṛthagvidhaiḥ
upasṛtyābravaṃ cāryāmabhigamya rahōgatām
sītē rāmasya dūtōʼhaṃvānarōmārutātmajaḥ
tvaddarśanamabhiprapsuriha prāptō vihāyasā
rājaputrau kuśalinau bhrātarau rāmalakṣmaṇau
sarvaśākhāmṛgēndrēṇa sugrīvēṇābhipālitau
kuśalaṃtvābravīdrāmaḥsītē saumitriṇā saha
sakhibhāvāc sugrīvaḥ kuśalaṃ tvāʼnupṛcchati
kṣipramēṣyati tē bhartā sarvaśākhāmṛgaiḥ saha
pratyayaṃ kuru mē dēvi vānarōʼsmi na rākṣasaḥ
muhūrtamivaca dhyātvā sītā māṃ pratyuvāca ha
avaimi tvāṃhanūmantamavindhyavacanādaham
avindhyō hi mahābāhō rākṣasō vṛddhasaṃmataḥ
kathitastēna sugrīvastvadvidhaiḥ sacivairvṛtaḥ
gamyatāmiti cōktvā māṃ sītā pādādimaṃ maṇim
ghāritā yēna vaidēhī kālamētamaninditā
pratyayārthaṃ kathāṃ cēmāṃ kathayāmāsa jānakī
kṣiptāmiṣīkāṃ kākāya citrakūṭē mahāgirau
bhavatā puruṣavyāghra pratyabhijñānakāraṇāt
“ēkākṣivikalaḥ kākaḥ suduṣṭātmā kṛtaścavai”
grāhayitvāʼhamātmānaṃ tatō dagdhvāca tāṃ purīm
saṃprāpta ititaṃ rāmaḥ priyavādinamārcayat

Chapter 11

mārkaṇḍēya uvāca
tatastatraivarāmasya samāsīnasya taiḥ saha
samājagmuḥ kapiśrēṣṭhāḥ sugrīvavacanāttadā
vṛtaḥ kōṭisahasrēṇa vānarāṇāṃ tarasvinām
śvaśurō vālinaḥ śrīmānsuṣēṇō rāmamabhyayāt
kōṭīśatavṛtōvāʼpigajō gavaya ēva ca
vānarēnrau mahāvīryau pṛthakpṛthagadṛśyatām
ṣaṣṭikōṭisahasrāṇi prakarṣanpratyadṛśyata
gōlāṅgūlō mahārāja gavākṣō bhīmadarśanaḥ
gandhamādanavāsī tu prathitō gandhamādanaḥ
kōṭīśatasahasrāṇi harīṇāṃ samakarṣata
panasō nāma mēdhāvī vānaraḥsumahābalaḥ
kōṭīrdaśa dvādaśa ca triṃśatpañca prakarṣati
śrīmāndadhimukhō nāma harivṛddhōʼtivīryavān
pracakarṣa mahāsainayaṃ harīṇāṃ bhīmatējasām
kṛṣaṇānāṃ mukhapuṇḍrāṇāmṛkṣāṇāṃ bhīmakarmaṇām
kōṭīrdaśa dvādaśa ca triṃśatpañca prakarṣati
ētē cānyē ca bahavō hariyūthapayūthapāḥ
asaṅkhyēyā mahārāja samīyū rāmakāraṇāt
girikūṭanibhāṅgānāṃ siṃhānāmiva garjatām
śrūyatē tumulaḥ śabdastatratatrapradhāvatām
girikūṭanibhāḥ knacitkēcinmahiṣasannibhāḥ
śaradabhrapratīkāśāḥ kēciddhiṅgulakānanāḥ
utpatantaḥ patantaśca plavamānāśca vānarāḥ
uddhunvantōʼparē rēṇūnsamājagmuḥ samantataḥ
savānaramahāsainyaḥ pūrṇasāgarasannibhaḥ
nivēśamakarōttatrasugrīvānumatē tadā
tatastēṣu harīndrēṣu samāvṛttēṣu sarvaśaḥ
tithau praśastē nakṣatrē muhūrtē cābhipūjitē
tēna vyūḍhēna sainyēna lōkānudvartayanniva
prayayau rāghavaḥ śrīmānsugrīvasahitastadā
mukhamāsīttu sainyasya hanūmānmārutātmajaḥ
jaghanaṃ pālayāmāsa saumitrirakutōbhayaḥ
baddhagōdhāṅgulitraṇau rāghavau tatrajagmatuḥ
vṛtau harimahāmātraiścandrasūryau grahairiva
prababhau harisainyaṃ tatsālatālaśilāyudham
sumahacchālibhavanaṃ yathā sūryōdayaṃ prati
nalanīlāṅgadakrāthamaindadvividapālitā
yayau sumahatī sēnā rāghavasyārthasiddhayē
vividhēṣu praśastēṣu bahumūlaphalēṣu ca
prabhūtamadhumāṃsēṣu vārimatsu vivēṣu ca
nivasantī nirābādhā tathaivagirisānuṣu
upāyāddhirisēnā sā kṣārōdamatha māgaram
dvitīyasāgaranimaṃ tadbalaṃbahuladhvajam
vēlāvanaṃ samāsād nivāsamakarōttadā
tatō dāśarathiḥ śrīmānsugrīvaṃ pratyabhāṣata
madhyē vānaramukhyānāṃ prāptakālamidaṃ vacaḥ
upāyaḥ kōnu bhavatāṃ mataḥ sāgaralaṅghanē
iyaṃ hi mahatī sēnā sāgaraścātidustaraḥ
tatrānyē vyāharanti sma vānarāḥ paṭumāninaḥ
samarthā laṅghanē sindōrna tatkṛtsnasya vānarāḥ
kēcinnaubhirvyavasyanti kēcicca vividhaiḥ plavaiḥ
nēti rāmastu tānasarvānsāntvayanpratyabhāṣata
śatayōjanavistāraṃ na śaktāḥ sarvavānarāḥ
krāntuṃ tōyanidhiṃ vīrānaiṣā vō naiṣṭhikī matiḥ
nāvō na santi sēnāyā bahvyastārayituṃ tathā
vaṇijāmupaghātaṃ ca kathamasmadvidhaścarēt
vistīrṇaṃ caiva naḥ sainyaṃ hanyācchidrēṇa vai paraḥ
plavōḍupapratāraścanaivātramama rōcatē
ahaṃ tvimaṃ jalanidhiṃ samārapsyāmyupāyataḥ
pratiśēṣyāmyupavasandarśayiṣti māṃ tataḥ
na cēddarśayitā mārgaṃ dhakṣyāmyanamahaṃ tataḥ
mahāstrairapratihatairatyagnipavanōjjvalaiḥ
ityuktvā sahasaumitrirupaspṛśyātha rāghavaḥ
pratiśisyē jalanidhaṃ vidhivatkuśasaṃstarē
sāgarastu tataḥ svapnē darśayāmāsa rāghavam
dēvō nadanadīmartā śrīmānyādōgaṇairvṛtaḥ
kausalyāmātarityēvamābhāṣya madhuraṃ vacaḥ
idamityāha ratnānāmākaraiḥ śataśō vṛtaḥ
brūhi kiṃ tēkarōmyatrasāhāyyaṃ puruṣarṣabha
aikṣvākō hyasmi tē jñātī rāma satyaparākramaḥ
ēvamuktaḥ samudrēṇa rāmō vākyamathābravīt
mārgamicchāmi sainyasya dattaṃ nadanadīpatē
yēna gatvādaśagrīvaṃ hanyāma kulapāṃsanam
“rākṣasaṃsānubandhaṃ taṃ mama bhāryāpahāriṇam”
yadyēvaṃ yācatō mārgaṃ na pradāsyati mē bhavān
śaraistvāṃ śōṣayiṣyāmi divyāstrayatimantritaiḥ
ityēvaṃbruvataḥ śrutvārāmasya varuṇālayaḥ
uvācavyathitōvākyamitibaddhāñjaliḥsthitaḥ
nēcchāmi pratighātaṃ tē nāsmi vighnakarastava
śṛṇu cēdaṃ vacōrāma śrutvā kartavyamācara
yadi dāsyāmi tē mārgaṃ sainyas vrajatōʼʼjñayā
anyēʼpyājñāpayiṣyanti māmēvaṃ dhanuṣōbalāt
astitvatranalō nāma vānaraḥ śilpisaṃmataḥ
tvaṣṭuḥ kākutstha tanayō balavānviśvakarmaṇaḥ
sa yatkāṣṭhaṃ tṛṇaṃ vāʼpiśilāṃ vā kṣēpsyatē mayi
sarvaṃ taddhārayiṣyāmi sa tē sēturbhaviṣyati
ityuktvāʼntarhitē tasminrāmō nalamuvāca ha
kuru sētuṃ samudrē tvaṃśaktō hyasi matō mama
tēnōpāyēna kākutsthaḥ satubandhamakārayat
daśayōjanavistāramāyataṃ śatayōjanam
nalasēturiti khyātō yōʼdyāpi prathitō bhuvi
rāmasyājñāṃ puraskṛtya dhāryatē girisaṃnibhaḥ
tatrasthaṃ sa tu dharmātmā samāgaccadvibhīṣaṇaḥ
bhrātā vai rākṣasēndrasya caturbhiḥ sacivaiḥ saha
pratijagrāha rāmastaṃ svāgatēna mahāmanāḥ
sugrīvasya tu śaṅkāʼbhūtpraṇidhiḥ syāditi smaha
rāghavaḥ satyacēṣṭābhiḥ samyakva caritēṅgitaiḥ
yadā tattvēna tuṣṭōʼbhūttata ēnamapūjayat
sarvarākṣasarājyēcāpyabhyapiñcadvibhīṣaṇam
cakrē ca mantrasacivaṃ sahṛdaṃlakṣmaṇas ca
vibhīṣaṇamatē caiva sōʼtyakrāmanmahārṇavam
sasainyaḥ sētunā tēna mārgēṇaiva narādhipaḥ
tatō gatvāsamāsādya laṅkōdyānānyanēkaśaḥ
bhēdayāmāsa kapibhirmahānti ca bahūni ca
tatrāstāṃ rāvaṇāmātyau rākṣasau śukasāraṇau
carau vānararūpēṇa tau jagrāha vibhīṣaṇaḥ
pratipannau yadā rūpaṃ rākṣasaṃ tau niśācarau
darśayitvā tataḥ sainyaṃ rāmaḥ paścādavāsṛjat
nivēśyōpavanē sainyaṃ sa śūraḥ prājyavānaram
prēṣayāmāsa dutyēna rāvaṇasya tatōʼṅgadam

Chapter 12

mārkaṇḍēya uvāca
prabhūtānnōdakētasminbahumūlaphalē vanē
sēnāṃ nivēśya kākutsthō vidhivatparyarakṣata
rāvaṇaḥ saṃvidhaṃ cakrē laṅkāyāṃ śāstranirmitām
prakṛtyaivadurādharṣā dṛḍhaprākāratōraṇā
agādhatōyāḥ parikhā mīnanakrasamākulāḥ
babhūvuḥ sapta durdharṣāḥ svādiraiḥ śaṅkubhiścitāḥ
karṇāṭayantrā durdharṣā babhūvuḥ sahuḍōpalāḥ
sāśīviṣaghaṭāyōdhāḥ sasarjarasapāṃsavaḥ
musalālātanārācatōmarāsiparaśvathaiḥ
anvitāścaśataghnībhiḥ samadhūcchiṣṭamudgarāḥ
puradvārēṣu sarvēṣu gulmāḥ sthāvarajaṅgamāḥ
babhūvuḥ pattibahulāḥ prabhūtagajavājinaḥ
aṅgadastvatha laṅkāyāṃ dvāradēśamupāgataḥ
viditō rarākṣasēndrasya pravivēśagatavyathaḥ
madhyē rākṣasakōṭīnāṃ bahvīnāṃ sumahābalaḥ
śuśubhē mēghamālābhirāditya iva saṃvṛtaḥ
sasamāsādya paulastyamamātyairabhisaṃvṛtam
rāmasaṃdēśamāmantrya vāgmī vaktuṃ pracakramē
āha tvāṃ rāghavō rājankōsalēndrō mahāyaśāḥ
prāptakālamidaṃ vākyaṃ tadādatsva sudurmatē.
akṛtātmānamāsādya rājānamanayē ratam
vinaśyantyanayāviṣṭā dēśāśca nagarāṇi ca
tvayaikēnāparāddhaṃ mē sītāmāharatā balāt
vadhāyānaparāddhānāmanyēṣāṃ tadbhaviṣyati
yē tvayā baladarpābhyāmāviṣṭēna vanēcarāḥ
ṛṣayōhiṃsitāḥ pūrvaṃdēvāścāpyavamānitāḥ
rājarṣayaśca nihatā rudatyaścāhṛtāḥ striyaḥ
tadidaṃ samanuprāptaṃ phalaṃtasyānayasya tē
hantāsmi tvāṃ sahāmātyairyudhyasva puruṣō bhava
paśya mē dhanuṣō vīryaṃ mānuṣas niśācara
mucyatāṃ jānakī sītā na mē mōkṣyamasi karhicit
arākṣasamimaṃ lōkaṃkartāʼsmi niśitaiḥ śaraiḥ
ititas bruvāṇas dūtas paruṣaṃ vacaḥ
śrutvā na mamṛṣē rājā rāvaṇaḥ krōdhamūrcchitaḥ
haṅgitajñāstatō bhartuścatvārō rajanīcarāḥ
caturṣvaṅgēṣu jagṛhuḥ śārdūlamiva pakṣiṇaḥ
tāṃstathāṅgēṣu saṃsaktānaṅgadō rajanīcarān
ādāyaiva khamutpatya prāsādatalamāviśat
vēgēnōtpatatastasya pētustē rajanīcarāḥ
bhuvi saṃbhinnahṛdayāḥ prahāravarapīḍitāḥ
saṃsaktōharmyaśikharāttasmātpunaravāpatat
laṅghayitvā puraṃ laṅkāṃ suvēlasya samīpataḥ
kōsalēndramathāgamya sarvamāvēdya vānaraḥ
viśaśrāma sa tējasvī rāghavēṇābhinanditaḥ
tataḥ sarvābhisārēṇa harīṇāṃ vātaraṃhasām
bhēdayāmāsa laṅkāyāḥ grākāraṃ raghunandanaḥ
vibhīṣaṇarkṣādhipatī puraskṛtyātha lakṣmaṇaḥ
dakṣiṇaṃ nagaradvāramavāmṛdgāddurāsadam
karabhāruṇagātrāṇāṃ harīṇāṃ yuddhaśālinām
kōṭīśatasahasrēṇa laṅkāmabhyapatattadā
pralambabāhūrukarajaṅghāntaravilambinām
ṛkṣāṇaāṃ dhūmravarṇānāṃ tisraḥ kōṭhyō vyavasthitāḥ
utpatadbhiḥ patadbhiśca nipatadbhiśca vānaraiḥ
nādṛśyata tadā sūryō rajasā nāśitaprabhaḥ
śāliprasūnasadṛśaiḥ śirīpakusumaprabhaiḥ
taruṇādityasadṛśaiḥ śaṇagauraiśca vainaraiḥ
prākāraṃ dadṛśustē tu samantātkapilīkṛtam
rākṣasā vismitā rājansastrīvṛddhāḥ samantataḥ
bibhidustē maṇistambhānkarṇāṭṭaśikharāṇi ca
bhagnōnmathitaśṛṅgāṇi yantrāṇi ca vicikṣipuḥ
parigṛhya śataghnīśca sacakrāḥ saguḍōpalāḥ
cikṣipurbhujavēgēna laṅkāmadhyēmahāsvanāḥ
prākārasthāścayē kēcinniśācaragaṇāstathā
pradudruvustē śataśaḥ kapibhiḥ samabhidrutāḥ
tatastu rājavacanādrākṣasāḥ kāmarūpiṇaḥ
niryayurvikṛtākārāḥ sahasraśatasaṅghaśaḥ
śakhavarṣāṇi varṣantō drāvayitvā vanaukasaḥ
prākāraṃ śōbhayantastē paraṃ vismayamāsthitāḥ
sa māparāśisadṛśairbabhūva kṣaṇādācaraiḥ
kṛtō nirvānarō bhūyaḥ prākārō bhīmadarśanaiḥ
pētuḥ śalavibhinnāṅgā bahavō vānararpabhāḥ
stambhatōraṇabhagnāścapētustatraniśācarāḥ
kēśākēśyabhavadyuddhaṃ rakṣasāṃ vānaraiḥ saha
nakhairdantaiśca vīrāṇāṃ khādatāṃ vai parasparam
niṣṭanantō hyubhayatastatra vānararākṣasāḥ
hatānipatitā bhūmau na muñcanti parasparam
rāmastu śarajālānivavarṣa jaladō yathā
tānilaṅkāṃ samāsādya jaghrustānrajanīcarān
saumitrirapi nārācairdṛḍhadhanvā jitaklamaḥ
ādiśyādiśya durgasthānpātayāmāsa rākṣasān
tataḥ pratyavahārōʼbhūtsainyānāṃ rādhavājñayā
kṛtē vimardē laṅkāyāṃ labdhalakṣyōjayōttaraḥ

Chapter 13

mārkaṇḍēya uvāca
tatō niviśamānāṃstānsainikānrāvaṇānugāḥ
abhijagmurgaṇāʼnakē piśācakṣudrarakṣasām
parvaṇaḥ patanō jambhaḥ kharaḥ krōdhavaśō hariḥ
prarujaścārujaścaiva praghasaścaivamādayaḥ
tatōʼbhipatatāṃ tēṣāmadṛśyānāṃ durātmanām
antardhānavadhaṃ tajjñaścakāra sa vibhīṣaṇaḥ
tē dṛśyamānā haribhirbalibhirdūrapātibhiḥ
nihatāḥ sarvaśō rājanmahīṃ jagmurgatāsavaḥ
amṛṣyamāṇaḥ sabalō rāvaṇō niryayāvatha
rākṣasānāṃ balairghōraiḥ piśācānāṃca saṃvṛtaḥ
yuddhaśāstravidhānajña uśanā iva cāparaḥ
vyūhyacauśanasaṃ vyūhaṃ harīnabhyavahārayat
rāghavastu viniryāntaṃ vyūḍhānīkaṃ daśānanam
bārhaspatyaṃ vidhaṃ kṛtvā prativyūhya hyadṛśyata
samētya yuyudhē tatra tatō rāmēṇa rāvaṇaḥ
yuyudhē lakṣmaṇaścāpi tathaivēndrajitā saha
virūpākṣēṇa sugrīvastārēṇa ca nisvarvaṭaḥ
pauṇḍrēṇa ca nalastatra paduśaḥ panasēna ca
viṣahyaṃ yaṃ hi yō mēnē sa sa tēna samēyivān
yuyudhē yuddhavēlāyāṃ svabāhubalamāśritaḥ
sa saṃprahārō vavṛdhē bhīrūṇāṃ bhayavardhanaḥ
rōmasaṃharṣaṇō ghōraḥ purā dēvāsurē yathā
rāvaṇō rāmamānarcchacchaktiśūlāsivṛṣṭibhiḥ
niśitairāyasaistīkṣṇai rāvaṇaṃ cāpi rāghavaḥ
tathaivēndrajitaṃ yattaṃ lakṣmaṇō marmabhēdibhiḥ
indrajiccāpi saumitriṃ bibhēda bahubhiḥ śaraiḥ
vibhīṣaṇaḥ prahastaṃ ca prahastaśca vibhīṣaṇam
khagapatraiḥ śaraistīkṣṇairabhyavarṣadgatavyathaḥ
tēṣāṃ balavatāmāsīnmahāstrāṇāṃ samāgamaḥ
vivyathuḥ sakalā yēna trayō lōkāścarācarāḥ

Chapter 14

mārkaṇḍēya uvāca
tataḥ prahastaḥ sahasā samabhyētya vibhīṣaṇam
gadayā tāḍayāmāsa vinadya raṇakarkaśam
sa tayāʼbhihatō dhīmāngadayā bhīmavēgayā
nākampata mahābāhurhimavāniva susthiraḥ
tataḥ pragṛhyavipulāṃ śataghaṇṭāṃ vibhīṣaṇaḥ
anumantrya mahāśaktiṃ cikṣēpās śiraḥ prati
patantyā sa tayā vēgādrākṣasōʼśanivēgayā
hṛtōttāmaṅgō dadṛśē vātarugṇa iva drumaḥ
taṃ dṛṣṭvā nihataṃ saṅkhyē prahastaṃ kṣaṇadācaram
abhidudrāva dhūmrākṣō vēgēna mahatā kapīn
tas mēghōpamaṃ sainyamāpatadbhīmadarśanam
dṛṣṭvaiva sahasā dīrṇā raṇē vānarapuṅgavāḥ
tatastānsahasā dīrṇāndṛṣṭvā vānarapuṅgavān
niryayau kapiśārdūlō hanūmānmārutātmajaḥ
taṃ dṛṣṭvāʼvasthitaṃ saṅkhyē harayaḥ pavanātmajam
mahatyā tvarayā rājatsaṃnyavartanta sarvaśaḥ
tataḥ śabdō mahānāsīttumulō rōmaharṣaṇaḥ
rāmarāvaṇasainyānāmanyōnyamabhidhāvatām
tasminpravṛttē saṃgrāmē ghōrē rudhirakardamē
kṣūmrākṣaḥ kapisainyaṃ taddrāvayāmāsa patribhiḥ
taṃ sa rakṣōmahāmātramāpatantaṃ sapatnajit
pratijagrāha hanumāṃstarasā pavanātmajaḥ
tayōryuddhamabhūdadhōraṃ harirākṣasavīrayōḥ
jīgīṣatōryudhāʼnyōnyamindraprahlādayōrivaṃ
kagadābhiḥ parighaiścaiva rākṣasō jaghnivānkapim
kapiśca jaghnivānraḥ saskandhaviṭapairdrumaiḥ
tatastamatikōpēna sāśvaṃ sarathasārathim
dhūmrākṣamavadhītkruddhō hanūmānmārutātmajaḥ
tatastaṃ nihataṃ dṛṣṭvā dhūmrākṣaṃ rākṣasōttamam
harayō jātaviśrambhā jaghnuranyē ca sainikān
tē vadhyamānā haribhirbalibhirjitakāśibhiḥ
rākṣasā bhagnasaṃkalpā laṅkāmabhyapatanbhayāt
tēʼbhipatya puraṃ bhagnā hataśēṣā niśācarāḥ
sarvaṃ rājñē yathāvṛttaṃ rāvaṇāya nyavēdayan
śrutvā tu rāvaṇastēbhyaḥ prahastaṃ nihataṃ yudhi
dhūmrākṣaṃ ca mahēṣvāsaṃ sasainyaṃ saharākṣasaiḥ
sudīrghamiva niḥśvasya samutpatya varāsanāt
uvāca kumbhakarṇasya karmakālōʼyamāgataḥ
ityēvamuktvā vividhairvāditraiḥ sumahāsvanaiḥ
śayānamatinidrāluṃ kumbhakarṇamabōdhayat
prabōdhya mahatā cainaṃ yatnēnāʼʼgatasādhvasaḥ
svasthamāsīnamavyagraṃ vinidraṃ rākṣasādhipaḥ
tatōʼbravīddaśagrīvaḥ kumbhakarṇaṃ mahābalam
dhanyōsi yasya tē nidrā kumbhakarṇēyamīdṛśī
ya idaṃ dāruṇaṃ kālaṃ na jānīṣē mahābhayam
ēṣa tīrtvāʼrṇavaṃ rāmaḥ sētunā haribhiḥ saha
avamatyēha naḥ sarvānkarōti kadanaṃ mahat
mayā tvapahṛtā bhāryā sītā nāmāsya jānakī
tāṃ nētuṃ sa ihāyātō baddhvā sētuṃ mahārṇavē
tēna caiva prahastādirmahānnaḥ svajanō hataḥ
tasya nānyō nihantāʼsti tvāmṛtēśatrukarśana
sadaṃśitōʼbhiniryāhi tvamadya balināṃvara
rāmādīnsamarē sarvāñjahi śatrūnariṃdama
dūṣaṇāvarajau caiva vajravēgapramāthinau
tau tvāṃ balēna mahatā sahitāvanuyāsyataḥ
ityuktvā rākṣusapatiḥ kumbhakarṇaṃ tarasvinam
saṃdidēśētikartavyē vajravēgapramāthinau
tathtyuktvā yutau vīrau rāvaṇaṃ dūṣāṇānujau
kumbhakarṇaṃ puraskṛtya tūrṇaṃ niryayatuḥ purāt

Chapter 15

mārkaṇḍēya uvāca
tatō niryāya svapurātkumbhakarṇaḥ sahānugaḥ
apaśyatkapisainyaṃ ratajjitakāśyagrataḥ sthitam
sa vīkṣamāṇastatsainyaṃ rāmadarśanakāṅkṣayā
apaśyaccāpi saumitriṃ dhanuṣpāṇiṃ vyavasthitam
tamabhyētyāśu harayaḥ parivabruḥ samantataḥ
“śailavṛkṣāyudhā nādānamuñcanbhīṣaṇāstataḥ”
abhyaghnaṃśca mahākāyairbahubhirjagatīruhaiḥ
karajairatudaṃścānyē vihāya bhayamuttamam
bahudhā yudhyamānāstē yuddhamārgaiḥ plavaṃgamāḥ
nānāpraharaṇairbhīmai rākṣasēndramatāḍayan
sa tāḍyamānaḥ prahasanbhakṣayāmāsa vānarān
balaṃ caṇḍabalākhyaṃ ca vajrabāhuṃ ca vānaram
taddṛṣṭvā vyathanaṃ karma kumbhakarṇasya rakṣasaḥ
udakrōśanparitrastāstāraprabhṛtayastadā
tānuccaiḥ krōśataḥ sainyāñśrutvā sa hariyūthapān
abhidudrāva sugrīvaḥ kumbhakarṇamapētabhīḥ
tatō nipatya vēgēna kumbhakarṇaṃ mahāmanā
sālēna jaghnivānmūrdhniṃ balēna kapikuñjaraḥ
sa mahātmā mahāvēgaḥ kumbhakarṇas mūrdhani
bibhēda sālaṃ sugrīvō na caivāvyathayatkapiḥ
tatō vinadyasahasā sālasparśavibōdhitaḥ
dōrbhyāmādāya sugrīvaṃ kumbhakarṇōʼharadbalāt
hriyamāṇaṃ tu sugrīvaṃ kumbhakarṇēna rakṣasā
avēkṣyābhyadravadvīraḥ saumitrirmitranandanaḥ
sōʼbhipatya maharvēgaṃ rukmapuṅkhaṃ mahāśaram
prāhiṇōtkumbhakarṇāya lakṣmaṇaḥ paravīrahā
sa tasya dēhāvaraṇaṃ bhittvā dēhaṃ ca sāyakaḥ
jagāma dārayanbhūmiṃ rudhirēṇa samukṣitaḥ
tathā sa bhinnahṛdayaḥ samutsṛjya kapīśvaram
"vēgēna mahatāʼʼviṣṭastiṣṭhatiṣṭhēti cābravīt
kumbhakarṇō mahēṣvāsaḥ pragṛhītaśilāyudhaḥ
abhidudrāva saumitrimudyamya mahatīṃ śilām
tasyābhipatatastūrṇaṃ kṣurābhyāmucchitau karau
cicchēda niśitāgrābhyāṃ sa babhūva caturbhujaḥ
tānapyas bhujānsarvānpragṛhītaśilāyudhān
kṣuraiścicchēdalaghvastraṃ saumitriḥ pratidarśayan
sa babhūvātikāyaśca bahupādaśirōbhujaḥ
taṃ brahmāstrēṇa saumitrirdadārādricayōpamam
sa papāta mahāvīryō divyāstrābhihatō raṇē
mahāśanivinirdagdhaḥ pādapōʼṅkuravāniva
taṃ dṛṣṭvā vṛtrasaṃkāśaṃ kumbhakarṇaṃ tarasvinam
gatāsuṃ patitaṃ bhūmau rākṣasāḥ prādravanbhayāt
tathātāndravatō yōdhāndṛṣṭvā tau dūṣaṇānujau
avasthāpyātha saumitriṃ saṃkruddhāvabhyadhāvatām
tāvādravantau saṃkruddhau vajravēgapramāthinau
abhijagrāha saumitrirvinadyōbhau patatribhiḥ
tataḥ sutumulaṃ yuddhamabhavadrōmaharṣaṇam
dūṣaṇānujayōḥ pārtha lakṣmaṇas ca dhīmataḥ
mahatā śaravarṣēṇa rākṣasau sōʼbhyavarpata
taṃ cāpivīrau saṃkruddhāvubhau tau samavarṣatām
muhūrtamēvamabhavadvajravēgapramāthinōḥ
saumitrēśca mahābāhōḥ saṃprahāraḥ sudāruṇaḥ
athādriśṛṅgamādāya hanumānmārutātmajaḥ
abhidrutyādadē prāṇānvajravēgasya rakṣasaḥ
nīlaśca mahatā grāvṇā dūpaṇāvarajaṃ hariḥ
pramāthinamabhidrutya pramamātha mahābalaḥ
tataḥ prāvartata punaḥ saṃgrāmaḥ kaṭukōdayaḥ
rāmarāvaṇasainyānāmanyōnyamabhidhāvatām
śatasō nairṛtānvanyā jaghnurvanyāṃśca nairṛtāḥ
nairṛtāstatravadhyantē prāyēṇa na tu vānarāḥ

Chapter 16

mārkaṇḍēya uvāca
tataḥ śrutvāhataṃ saṅkhyē kumbhakarṇaṃ sahānugam
prahastaṃ ca mahēṣvāsaṃ dhūmrākṣaṃ cātitējasam
putraminadrajitaṃ vīraṃ rāvaṇaḥ pratyabhāṣata
jahirāmamamitraghna sugrīvaṃ ca salakṣmaṇam
tvayā hi mama satputra yaśō dīptamupārjitam
jitvāvajradharaṃ saṅkhyē sahasrākṣaṃ śacīpatim
antarhitaḥ prakāśō vā divyairdattavaraiḥ śaraiḥ
jahi śatrūnamitraghna mama śastrabhṛtāṃvara
rāmalakṣmaṇasugrīvāḥ śarasparśaṃ na tēʼnagha
samarthāḥ pratisōḍhuṃ ca kutastadanuyāyinaḥ
agatā yā prahastēna kumbhakarṇēna cānagha
kharasyāpacitiḥ saṅkhyē tāṃ gaccha tvē mahābhuja
tvamadya niśitairbāṇairhatvā śatrūnsasainikān
pratinandaya māṃ putra purā jitvēva vāsavam
ityuktaḥ sa tathētyuktvā rathamāsthāya daṃśithaḥ
prayayāvindrajidrājaṃstūrṇamāyōdhanaṃ prati
tatō viśrāvya vispaṣṭaṃ nāma rākṣasapuṅgavaḥ
āhvayāmāsa samarē lakṣmaṇaṃ śubhalakṣaṇam
taṃ lakṣmaṇōʼbhyadhāvacca pragṛhya saśaraṃ dhanuḥ
trāsayaṃstalaghōṣēṇa siṃhaḥ kṣudramṛgaṃ yathā
tayōḥ samabhavadyuddhaṃ sumahajjayagṛddhinōḥ
divyāstravidupōstīvramanyōnyaspardhinōstadā
rāvaṇistu yadā nainaṃ viśēṣayati sāyakaiḥ
tatō gurutaraṃ yatnamātiṣṭhadbalināṃ varaḥ
tata ēvaṃ mahāvēgairardayāmāsa tōmaraiḥ
tānāgatānsa cicchēda saumitrirniśitaiḥ śaraiḥ
tē nikṛttāḥ śaraistīkṣṇairnyapatandharaṇītalē
"sādhakā rāvaṇērājau śataśaḥ śakalīkṛtāḥ
tamaṅgadō vālisutaḥ śrīmānudyamya pādapam
abhidrutya mahāvēgastāḍayāmāsa mūrdhani
tasyēndrajidasaṃbhrāntaḥ prāsēnōrasi vīryavān
prahartumaicchattaṃ cāsya prāsaṃ cicchēda lakṣmaṇaḥ
tamabhyāśagataṃ vīramaṅgadaṃ rāvaṇātmajaḥ
gadayāʼtāḍayatsavyē pārśvēvānarapuṅgavam
tamacintya prahāraṃ sa balavānvālinaḥ sutaḥ
sasarjēndrajitaḥ krōdhātsālaskandhaṃ tathāṅgadaḥ
sōʼṅgadēna rupōtsṛṣṭō vadhāyēndrajitastaruḥ
jaghānēndrajitaḥ pārtha rathaṃ sāśvaṃ sasārathim
tatō hatāśvātpraskandya rathātsa hatasārathiḥ
tatraivāntardadhē rājanmāyayā rāvaṇātmajaḥ
antarhitaṃ viditvā taṃ bahumāyaṃ ca rākṣasam
rāmastaṃ dēśamāgamya tatsainyaṃ paryarakṣata
sa rāmamuddiśya śaraistatō dattavaraistadā
vivyādha sarvagātrēṣu lakṣmaṇaṃ ca mahābalam
tamadṛśyaṃśaraiḥ śūrau māyayāʼntarhitaṃ tadā
yōdhayāmāsaturubhau rāvaṇiṃ rāmalakṣmaṇau
sa ruṣā sarvagātrēṣu tayōḥ puruṣasiṃhayōḥ
vyasṛjatsāyakānbhūyaḥ śataśōʼtha sahasraśaḥ
tamadṛśyaṃ vicinvantaḥ sṛjantamaniśaṃ śarān
harayō viviśurvyōma pragṛhya mahatīḥ śilāḥ
tāṃśca tau cāpyadṛśyaḥ saśarairvivyādha rākṣasaḥ
sa bhṛśaṃ tāḍayāmāsa rāvaṇirmāyayā vṛtaḥ
tau śarairarditau vīrau bhrārau rāmalakṣmaṇau
pētaturgaganādbhūmiṃ sūryācandramasāviva

Chapter 17

mārkaṇḍēya uvāca
tāvubhau patitau dṛṣṭvā bhrātarau rāmalakṣmaṇau
babandha rāvaṇirbhūyaḥ śarairdattavaraistadā
tau vīrau śarajālēna baddhāvindrajitā raṇē
rējatuḥ puruṣavyāghrau śakuntāviva pañjarē
dṛṣṭvā nipatitau bhūmau sarvāṅgēṣu śarācitau
sugrīvaḥ kapibhiḥ sārdhaṃ parivāryōpatastivān
suṣēṇamaindadvividaiḥ kumudēnāṅgadēna ca
hanumananīlatāraiśca nalēna ca kapīśvaraḥ
tatastaṃ dēśamāgamya kṛtakarmā vibhīṣaṇaḥ
bōdhayāmāsa tau vīrau prajñāstrēṇa pramōhitau
viśalyau cāpi sugrīvaḥ kṣaṇēnaitau cakāra ha
viśalyayā mahauṣadhyā divyamantraprayuktayā
tau labdhasaṃjñau nṛvarau viśalyāvudatiṣṭhatām
ubhau gataklamau cāstāṃ ṇēnaitau mahārathau
tatō vibhīṣaṇaḥ pārtha rāmamikṣvākunandanam
uvāca vijvaraṃ dṛṣṭvā kṛtāñjaliridaṃ vacaḥ
ayamambhō gṛhītvātu rājarājas śāsanāt
guhkōʼbhyāgataḥ ślētāttvatsakāśamariṃdama
idamambhaḥ kubērastē mahārāja prayacchati
antarhitānāṃ bhūtānāṃ darśanārthaṃ paraṃtapa
anēna mṛṣṭanayanō bhūtānyantarhitānyuta
bhavāndrakṣyati yasmai ca bhavānētatpradāsyati
tathēti rāmastadvāri pratigṛhyābhisaṃskṛtam
cakāra nētrayōḥ śaucaṃ lakṣmaṇaśca mahāmanāḥ
sugrīvajāmbavantau cahanumānaṅgadastathā
maindadvividanīlāśca prāyaḥ plavagasattamāḥ
tathāsamabhavaccāpi yaduvāca vibhīṣaṇaḥ
kṣaṇēnātīndriyāṇyēṣāṃ cakṣuṃṣyāsanyudhiṣṭhira
indrajitkṛtakarmā tu pitrē karma tadāʼʼtmanaḥ
nivēdya punarāgacchattvarayāʼʼjiśiraḥprati
tamāgataṃ tu saṃkruddhaṃ punarēva yuyutsayā
abhidudrāva saumitrirvibhīṣaṇamatē sthitaḥ
akṛtāhnikamēvainaṃ jighāṃsurjitakāśinam
śarairjaghāna saṃkruddhaḥ kṛtasaṃjñōʼtha lakṣmaṇaḥ
tayōḥ samabhavadyuddhaṃ tadāʼnyōnyaṃ jīgīṣatōḥ
atīva citramāścaryaṃ śakraprahlādayōriva
avidhyadindrajittīkṣṇaiḥ saumitriṃ marmabhēdibhiḥ
saumitriścānalasparśairavidhyadrāvaṇiṃ śaraiḥ
saumitriśarasaṃsparśādrāvaṇiḥ krōdhamūrcchitaḥ
asṛjallakṣmaṇāyāṣṭau śarānāśīviṣōpamān
tasyēṣūnpāvakasparśaiḥ saumitriḥ patribhistribhiḥ
“vārayāmāsa nārācaiḥ saumitrirmitranandanaḥ
asṛjallakṣmaṇaścāṣṭau rākṣasāya śarānpunaḥ”
tathā taṃ nyahanadvīrastanmē nigadataḥ śṛṇu
ēkēnāsya dhanuṣmantaṃ bāhuṃ dēhādapātayat
dvitīyēna tu bāṇēna bhujamanyamapātayat
tṛtīyēna tu bāṇēna śitadhārēṇa bhāsvatā
jahāra sunasaṃ cāpi śirō jvalitakuṇḍalam
vinikṛttabhujaskandhaḥ kabandhākṛtidarśanaḥ
“papāta vasudhāyāṃ tu chinnamūla ivadrumaḥ”
taṃ hatvāsūtamapyastrairjaghāna balinaṃvaraḥ
laṅkāṃ pravēśayāmāsustaṃ rathaṃ vājinastadā
dadarśa rāvaṇastaṃ ca rathaṃ putravinākṛtam
sa putraṃ nihataṃ śrutvā trāsātsaṃbhrāntamānasaḥ.
rāvaṇaḥ śōkamōhārtō vaidēhīṃ hantumudyataḥ
ṅgamādāya duṣṭātmā javēnābhipapāta ha
taṃ dṛṣṭvātasya durbuddēravindhyaḥ pāpaniścayam
śamayāmāsa saṃkruddhaṃ śrūyatāṃ yēna hētunā
mahārājyēsthitō dīptē na striyaṃ hantumarhasi
hataivaiṣā yadā strī ca kabandhanasthā ca tē vaśē
na caiṣā dahabhēdēna hatāsyāditi mē matiḥ
jahi bhartāramēvāsyā hatē tasminhatā bhavēt
na hi tē vikramē tulyaḥ sākṣādapi śatakratuḥ
asakṛddhi tvayā sandrāstrāsitāstridasā yudhi
ēvaṃ bahuvidhairvākyairavindhyō rāvaṇaṃ tadā
kruddhaṃ saṃśamayāmāsa jagṛhē ca sa tadvacaḥ
niryāṇē sa matiṃ kṛtvā niyantāraṃ kṣapācaraḥ
ājñāpayāmāsa tadārathō mē kalpyatāmiti

Chapter 18

mārkaṇḍēya uvāca
tataḥ kruddhō daśagrīvaḥ priyē putrē nipātitē
niryayau rathamāsthāya hēmaratnavibhūṣitam
saṃvṛtōrākṣasairghērairvividhāyudhapāṇibhiḥ
abhidudrāva rāmaṃ sa pōthayanhariyūthapān
tamādravantaṃ saṃkruddha maindanīlanalāṅgadāḥ
hanumāñjāmbavāṃścaiva sasainyāḥ paryavārayan
tē daśagrīvasainyaṃ tadṛkṣavānarapuṅgavāḥ
drumairvidhvaṃsayāṃcakrurdaśagrīvasya paśyataḥ
tataḥ svasainyamālōkya vadhyamānamarātibhiḥ
māyāvī cāsṛjanmāyāṃ rāvaṇō rākṣasādhipaḥ
tasya dēhaviniṣkrāntāḥ śataśōʼtha sahasraśaḥ
rākṣasāḥ pratyadṛśyanta śaraśaktyṛṣṭipāṇayaḥ
tānrāmō jaghnivānsarvāndivyēnāstrēṇa rākṣasān
atha bhūyōpi māyāṃ sa vyadadhādrākṣasādhipaḥ
kṛtvā rāmas rūpāṇi lakṣmaṇasya ca bhārata
abhidudrāva rāmaṃ ca lakṣmaṇaṃ ca daśānanaḥ
tatastē rāmamarcchantō lakṣmaṇaṃ ca kṣapācarāḥ
abhipētustadā rāmaṃ pragṛhītaśarāsanāḥ
tāṃ dṛṣṭvārākṣasēndras māyāmikṣvākunandanaḥ
uvāca rāmaḥ saumitrimasaṃbhrāntō bṛhadvacaḥ
jahīmānrākṣasānpāpānātmanaḥ pratirūpakān
ityuktvāʼbhyahanadrāmō lakṣmaṇaścātmarūpakān
tatō haryaśvayuktēna rathēnādityavarcasā
upatasthē raṇē rāmaṃ mātaliḥ śakrasārathiḥ
mātaliruvāca
ayaṃ haryaśvayugjaitrō maghōnaḥ syandanōttamaḥ
“tvadarthamiha saṃprāptaḥ saṃdēśādvai śatakratōḥ”
anēna śakraḥ kākutstha samarē daityadānavān
śataśaḥ puruṣavyāghra rathōdārēṇa jaghnivān
tadanana naravyāghra mayā yattēna saṃyugē
syandanēna jahikṣipraṃ rāvaṇaṃ mā ciraṃ kṛthāḥ
ityuktō rāghavastathyaṃ vacōʼśaṅkata mātalēḥ
māyaiṣārākṣasasyēti tamuvāca vibīṣaṇaḥ
nēyaṃ māyā naravyāghrarāvaṇas durātmanaḥ
tadātiṣṭha rathaṃśīghramimasaindraṃ mahādyutē
tataḥ prahṛṣṭaḥ kākutsthastathētyuktvā vibhīṣaṇam
rathēnābhipapātātha daśagrīvaṃ ruṣāʼnvitaḥ
hāhākutāni bhūtāni rāvaṇē samabhidrutē
siṃhanādāḥ sapaṭahāditi divyāstathāʼnadan
[daśakandhararājasūnvōstathā yuddhamabhūnmahat
alabdhōpamamanyatratayōrēva tathāʼbhavat]
sarāmāya mahāghōraṃ visasarja niśācaraḥ
śūlamindrāśaniprakhyaṃ brahmadaṇḍabhivōdyatam
tacchūlaṃ satvaraṃ rāmaścacchēda niśitaiḥ śaraiḥ
taddṛṣṭvā duṣkaraṃ karma rāvaṇaṃ bhayamāviśat
tataḥ kruddhaḥ sasarjāśu daśagrīvaḥ śitāñcharān
sahasrāyutaśō rāmē śastrāṇi vividhāni ca
tatō bhuśuṇḍīḥ śūlāni musalāni paraśvathān
śaktīśca vividhākārāḥ śataghnīśca śitānkṣurān
tāṃ māyāṃvividhāṃ dṛṣṭvā daśagrīvasya rakṣasaḥ
bhayātpradudruvuḥ sarvē vānarāḥ sarvatōdiśam
tataḥ supatraṃ sumukhaṃhēmapuṅgaṃ śarōttamam
tūṇādādāya kākutsthō brahmāstrēṇa yuyōja ha
taṃ prēkṣyabāṇaṃ rāmēṇa brahmāstrēṇānumantritam
jahṛṣurdēvagandharvā dṛṣṭvā śakrapurōgamāḥ
alpāvaśēṣamāyuśca tatōʼmanyanta rakṣasaḥ
brahmāstrōdīraṇācchatrōrdēvadānavakiṃnarāḥ
tataḥ sasarja taṃ rāmaḥ śaramapratimaujasam
rāvaṇāntakaraṃ ghōraṃ brahmadaṇḍamivōdyatam
muktamātrēṇa rāmēṇa dūrākṛṣṭēna bhārata
sa tēna rākṣasaśrēṣṭhaḥ sarathaḥ sāśvasārathiḥ
prajajvāla mahājvālēnāgninābhipariplutaḥ
tataḥ prahṛṣṭāstridaśāḥ sahagandharvacāraṇāḥ
nihataṃ rāvaṇaṃ dṛṣṭvā rāmēṇākliṣṭakarmaṇā
tatyajustaṃ mahābhāgaṃ pañcabhūtāni rāvaṇam
bhraṃśitaḥ sarvalōkēṣu sa hi brahmāstratējasā
śarīradhātavō hyas māsaṃ rudhiramēva ca
nēśurbrahmāstranirdagdā na ca bhasmāpyadṛśyata

Chapter 19

mārkaṇḍēya uvāca
sa hatvā rāvayaṇaṃ kṣudraṃ rākṣasēnadraṃ suradviṣam
babhūva hṛṣṭaḥ sasuhṛdrāmaḥ saumitriṇā saha
tatō hatē daśagrīvē dēvāḥ sarṣipurōgamāḥ
āśīrbhirjayayuktābhirānarcustaṃ mahābhujam
rāmaṃ kamalapatrākṣaṃ tuṣṭuvuḥ sarvadēvatāḥ
gandharvāḥ puṣpavarṣaiśca vāgbhiśca tridaśālayāḥ
pūjayitvā raṇē rāmaṃ pratijagmuryathāgatam
tanmahōtsavasaṃkāśamāsīdākāśamacyuta
tatō hatvā daśagrīvaṃ laṅkāṃ rāmō mahāyaśāḥ
vibhīṣaṇāya pradadau prabhuḥ parapuraṃjayaḥ
tataḥ sītāṃ puraskṛtya vibhīṣaṇapuraskṛtām
avindhyō nāma suprajñō vṛddhāmātyō viniryayau
uvāca ca mahātmānaṃ kākutsthaṃ dainyamāsthitam
pratīccha dēvīṃ sadvṛttāṃ mahātmañjānakīmiti
ētacchrutvā vacastasmādavatīrya rathōttamāt
bāṣpēṇāpihitāṃ sītāṃ dadarśēkṣvākunandanaḥ
tāṃ dṛṣṭvā cārusarvāṅgīṃ yānasthāṃ śōkakarśitām
malōpacitasarvāṅgīṃ jaṭilāṃ kṛṣṇavāsasam
uvāca rāmō vaidēhīṃ parāmarśaviśaṅkitaḥ
“lakṣayitvēṅgitaṃ sarvaṃ priyaṃ tasyai nivēdya saḥ”
gaccha vaidēhi muktā tvaṃ yatkāryaṃ tanamayā kṛtam
māmāsādyapatiṃ bhadrē na tvaṃ rākṣasavēśmani
jarāṃ vrajēthā itimē nihatōsau niśācaraḥ
kathaṃ hyasmadvidhō jātu jānandharmaviniścayam
parahastagatāṃ nārīṃ muhūrtamapi dhārayēt
suvṛttāmasuvṛttāṃ vāʼpyahaṃ tvāmadya maithili
nōtsahē paribhōgāya śvāvalīḍhaṃ haviryathā
tataḥ sā sahasā bālā tacchrutvā dāruṇaṃ vacaḥ
papāta dēvī vyathitā nikṛttā kadalī yathā
yōpyasyā harṣasaṃbhūtō mukharāgaḥ purāʼbhavat
kṣaṇēna sapunarnaṣṭō niḥśvāsādiva darpaṇē
tatastē harayaḥ sarvē tacchrutvā rāmabhāṣitam
gatāsukalpā niścēṣṭā babhūvuḥ sahalakṣmaṇāḥ
tatō dēvō viśuddhātmā vimānēna caturmukhaḥ
padmayōnirjagatsraṣṭā darśayāmāsa rāghavam
śakraścāgniśca vāyuścayamō varuṇa ēva ca
yakṣādhipaśca bhagavāṃstathā saptarṣayōʼmalāḥ
rājā daśarathaścaiva divyabhāsvaramūrtimān
vimānēna mahārhēṇa haṃsayuktēna bhāsvatā
tatōʼntarikṣaṃ tatsarvaṃdēvagandharvasaṃkulam
śuśubhē tārakācitraṃ śaradīva nabhastalam
tata utthāya vaidēhī tēṣāṃ madhyayaśasvinī
uvāca vākyaṃ kalyāṇī rāmaṃ pṛthulavakṣasam
rājaputra na tē kōpaṃ karōmi viditāhi mē
gatiḥ strīṇāṃ narāṇāṃ ca śṛṇu cadaṃ vacō mama
antaścaratibhūtānāṃ mātariśvā sadāgatiḥ
sa mē vimuñcatu prāṇānyadi pāpaṃ carāmyaham
agnirāpastathāʼʼkāśaṃ pṛthivī vāyurēva ca
vimuñcantu mama prāṇānyadi pāpaṃ carāmyaham
yathāʼhaṃ tvadṛtēvīra nānyaṃsvapnēʼpyacintayam
tathā mē dēva nirdiṣṭastvamēva hi patirbhava
tatōʼntarikṣē vāgārītsubhagā lōkasākṣiṇī
puṇyāsaṃharṣaṇī tēṣāṃ vānarāṇāṃ mahātmanām
vāyuruvāca
bōbhō rāghava satyaṃ vai vāyurasmi sadāgatiḥ
apāpā maithilī rājansaṃgacchasahabhāryayā
agniruvāca
ahamantaḥśarīrasthō bhūtānāṃ raghunandana
susūkṣmamapi kākutstha maithilīnāparādhyati
varuṇa uvāca
rasāvai matprasūtā hi bhūtadēhēṣu rāghava
ahaṃvai tvāṃ prabravīmi maithilī pratigṛhyatām
yama uvāca
“dharmōʼhamasmi kākutstha sākṣī lōkasya karmaṇām
śubhāśubhānāṃ sītēyamapāpā pratigṛhyatām”
brhamōvāca
putra naitadihāścaryaṃ tvayi rājarṣidharmaṇi
sādhō sadvṛtta kākutstha śṛṇu cēdaṃ vacō mama
śatrurēṣa tvayā vīra dēvaganadharvabhōginām
yakṣāṇāṃ dānavānāṃ ca maharṣīṇāṃ ca pātitaḥ
avadhyaḥ sarvabhūtānāṃ matprasādātpurāʼbhavat
kasmāccitkāraṇātpāpaḥ kaṃcitkālamupēkṣitaḥ
vadhārthamātmanastēna hṛtā sītā durātmanā
nalakūbaraśāpēna rakṣā cāsyāḥ kṛtā mayā
yadi hyakāmāmāsēvētstariyamanyāmapi dhruvam
śatadhāʼsya phalēnmūrdhā ityuktaḥ sōbhavatpurā
nātraśaṅkā tvayā kāryā pratīcchēmāṃ mahāmatē
kṛtaṃ tvayā mahatkāryaṃ dēvānāmamitaprabha
daśaratha uvāca
prītōsmi vatsa bhadraṃ tē pitā daśarathōsmi tē
anujānāmi rājyaṃ ca praśādhi puruṣōttama
rāma uvāca
abhivādayētvāṃ rājēndra yadi tvaṃ janakō mama
gamiṣyāmi purīṃ ramyāmayōdhyāṃ śāsanāttava
mārkaṇḍēya uvāca
tamuvāca pitā bhūyaḥ prahṛṣṭō bharatarṣabha
gacchāyōdhyāṃ praśādhi tvaṃrāma raktāntalōcana
saṃpūrṇānīhavarṣāṇi caturdaśa mahādyutē
tatō dēvānnamaskṛtya muhṛdbhirabhinanditaḥ
mahēndra_iva paulōmyā bhāryayā sa samēyivān
tatō varaṃ dadau tasmai hyavindhyāya paraṃtapaḥ
trijaṭāṃ cārthamānābhyāṃ yōjayāmāsa rākṣasīm
tamuvāca tatō brahmā dēvaiḥ śakraṣurōgamaiḥ
kausalyāmātariṣṭāṃstē varānadya dadāni kān
vavrērāmaḥ sthitiṃ dharmē śatrubhiścāparājayam
rākṣasairnihatānāṃ ca vānarāṇāṃ samudbhavam
tatastē brahmaṇā prōktē tathētivacanē tadā
samuttasthurmahārāja vānarā labdhacētasaḥ
sītā cāpi mahābhāgā varaṃ hanumatē dadau
rāmakīrtyā samaṃ putra jīvitaṃ tē bhaviṣyati
divyāstvāmupabhōgāśca matprasādakṛtāḥ sadā
upasthāsyanti hanumanniti sma harilōcana
tatastē prēkṣamāṇānāṃ tēpāmakliṣṭakarmaṇām
antardhānaṃ yayurdēvāḥ sarvē śakrapurōgamāḥ
dṛṣṭvā rāmaṃ tu jānakyā saṃgataṃ śakrasārathiḥ
uvāca paramaprītasuhṛnmadhya idaṃ vacaḥ
dēvagandharvayakṣāṇāṃ mānuṣāsurabhōginām
apanītaṃ tvayā duḥkhamidaṃ satyaparākrama
sadēvāsuraganadharvā yakṣarākṣasapannagāḥ
kathayiṣyanti lōkāstvāṃ yāvadbhūmirdhariṣyati
ityēvamuktvāʼnujñāpyarāmaṃ śastrabhṛtāṃvaram
saṃpūjyāpākramattēna rathēnādityavarcasā
tataḥsītāṃ puraskṛtya rāmaḥ saumitriṇā saha
sugrīvapramukhaiścaiva sahitaḥ sarvavānaraiḥ
vidhāya rakṣāṃ laṅkāyāṃ vibhīṣaṇapuraskṛtaḥ
saṃtatāra punastēna sētunā makarālayam
puṣpakēṇa visānana khēcarēṇa virājatā
kāmagēna yathāmukhyairamātyaiḥ saṃvṛtō vasī
tatastīrē samudrasyaṃ yatraśiśya sa pārthivaḥ
tatraivōvāsa dharmātmā sahitaḥ sarvavānaraiḥ
athainānrāghavaḥ kālē samānīyābhipūjya ca
visarjayāmāsa tadā ratnaiḥ saṃtōṣya sarvaśaḥ
gatēṣu vānarēndrēṣu gōpuccharkṣēṣu tēṣu ca
sugrīvasahitō rāmaḥ kiṣkindāṃ punarāgamat
vibhīṣaṇēnānugataḥ sugrīvasahitastadā
puṣpakēṇa vimānēna vaidēhyā darśayanvanam
kiṣkindhāṃ tu samāsādyarāmaḥ praharatāṃvaraḥ
aṅgadaṃ kṛtakarmāṇaṃ yauvarājyēʼbhyaṣēcayat
tatastairēva sahitō rāmaḥ saumitriṇā saha
yathāgatēna mārgēṇa prayayau svapuraṃ prati
ayōdhyāṃ sa samāsādyapurīṃ rāṣṭrapatistataḥ
bharatāya hanūmantaṃ dūtaṃ prāsthāpayaddrutam
lakṣayitvēṅgitaṃ sarvaṃpriyaṃ tasmai nivēdya vai
vāyuputrē punaḥ prāptē nandigrāmamupāviśat
satatramaladigdhāṅgaṃ bharataṃ cīravāsasam
“nandigrāmagataṃrāmaḥ saśatrughnaṃ sarāghavaḥ”
agrataḥpādukē kṛtvā dadarśāsīnamāsanē
samētyabharatēnātha śatrughnēna ca vīryavān
rāghavaḥ sahasaumitrirmumudē bharatarṣabha
tatō bharataśatrughnau samētau guruṇā tadā
vaidēhyā darśanēnōbhau praharṣaṃ samavāpatuḥ
tasmai tadbharatō rājyamāgatāyātisatkṛtam
nyāsaṃ niryātayāmāsa yuktaḥ paramayā mudā
tatastaṃ vaiṣṇavē śūraṃ nakṣatrēʼbhijitēʼhani
vasiṣṭhō vāmadēvaśca sahitāvabhyaṣiñcatām
sōbhiṣiktaḥ kapiśrēṣṭhaṃ sugrīvaṃ sasuhṛjjanam
vibhīṣaṇaṃ ca paulastyamanvajānādgṛhānprati
abhyarcya vividhai ratnaiḥ prītiyuktau mudā yutau
samādhāyētikartavyaṃ duḥkhēna visasarja ha
puṣpakaṃ ca vimānaṃ tatpūjayitvā sa rāghavaḥ
prādādvaiśravaṇāyaiva prītyā sa raghunandanaḥ
tatō dēvarṣisahitaḥ saritaṃ gōmatīmanu
śatāśvamēdhānājahrē jārūthyānsa nirargalān

Chapter 20

mārkaṇḍēya uvāca
ēvamētanmahābāhō rāmēṇāmitatējasā
prāptaṃ vyasanamatyugraṃ vanavāsakṛtaṃ purā
mā śucaḥ paruṣavyāghra kṣatriyōsi paraṃtapa
bāhuvīryāśrayēmārgē vartasē dīptanirṇayē
na hi tē vṛjinaṃ kiṃciddṛśyatē paramaṇvapi
asminmārgē nipīdēyuḥ sēndrā api surāsurāḥ
saṃhatya nihatōvṛtrō marudbhirvajrapāṇinā
namuciścaivadurdharṣō dīrgajihvā carākṣasī
sahāyavati sarvārthāḥ satiṣṭhantīha sarvaśaḥ
kiṃnu tasyājitaṃ saṅkhyē yas bhrātā dhanaṃjayaḥ
ayaṃ ca balināṃśrēṣṭhō bhīmō bhīmaparākramāḥ
yuvānau ca mahēṣvāsau vīrau mādravatīsutau
ēbhiḥ sahāyaiḥ kasmāttvaṃ viṣīdasi paraṃtapa
ya imē vajriṇaḥ sēnāṃ jayēyuḥ samarudgaṇām
tvamapyēbhirmahēṣvāsaiḥ sahāyairdēvarūpibhiḥ
vijēṣyasi raṇē sarvānamitrānbharatarṣabha
itaśca tvamimāṃ paśyasaindhavēna durātmanā
balinā vīryamattēna hṛtāmēbhirmahātmabhiḥ
ānītāṃ draupadīṃ kṛṣṇāṃ kṛtvā karma suduṣkaram
jayadrathaṃ ca rājānaṃ vijitaṃ vaśamāgatam
asahāyēna rāmēṇa vaidēhī punarāhṛtā
hatvāsaṅkhyē daśagrīvaṃ rākṣasaṃ bhīmavikramam
yas śākhāmṛgāmitrāṇyṛkṣāḥ kālamukhāstathā
jātyantaragatā rājannētadbuddhyāʼnucintaya
tasmātsarvaṃ kuruśrēṣṭha mā śucō bharatarṣabha
tvadvidhā hi mahātmānō na śōcanti paraṃtapa
vaiśampāyana uvāca
ēvamāśvāsitō rājāmārkaṇḍēyēna dhīmatā
tyaktvā duḥkhamadīnātmā punarapyēnamabravīt