Satish B. SettyArchiveAboutRSS Feed

Saṃskṛta-subodhini – Chapter 2

This post presents solutions to the second chapter of Madhav Deshpande’s Saṃskṛta-subodhini – A Sanskrit Primer, 5th printing, 2007. You can also find partial answers on Visible Mantra.

Legend: M = masculine, F = feminine, N = neuter, sg = singular, du = dual, pl = plural

Typos and errors, please bring them to my notice: MAIL.ADDRESS.

Conjugate the following verbs in present tense, active voice

Verbs: ji (jayati, to win), dṛś (paśyati, to see), budh (bōdhati, to know), smṛ (smarati, to remember), sad (sīdati, to sit)

Sing. Dual Plu.
I jayāmi jayāvaḥ jayāmaḥ
II jayasi jayathaḥ jayatha
III jayati jayataḥ jayanti
_______ _________ ___________ __________
I paśyāmi paśyāvaḥ paśyāmaḥ
II paśyasi paśyathaḥ paśyatha
III paśyati paśyataḥ paśyanti
_______ _________ ___________ __________
I bōdhāmi bōdhāvaḥ bōdhāmaḥ
II bōdhasi bōdhathaḥ bōdhatha
III bōdhati bōdhataḥ bōdhanti
_______ _________ ___________ __________
I smarāmi smarāvaḥ smarāmaḥ
II smarasi smarathaḥ smaratha
III smarati smarataḥ smaranti
_______ _________ ___________ __________
I sīdāmi sīdāvaḥ sīdāmaḥ
II sīdasi sīdathaḥ sīdatha
III sīdati sīdataḥ sīdanti

Translate into English

ahaṃ vadāmi = i speak tē tyajanti = they (M) abandon tāḥ gacchanti = they (F) go pibāmaḥ = we drink āvāṃ dhāvāvaḥ = we two run sā bodhati = she knows tē sīdataḥ = they two (F) sit tvaṃ tiṣṭhasi = you stand yūyaṃ jayatha = you (pl) conquer tāni patanti = they (N) fall vayaṃ bhavāmaḥ = we become yūyaṃ vasatha = you (pl) dwell yuvāṃ pibathaḥ = you two drink vayaṃ paśyāmaḥ = we see saḥ khādati = he eats tau smarataḥ = they two (M) remember ahaṃ jayāmi = i conquer tāḥ sīdanti = they (F) sit tāni pibanti = they (N) drink tvaṃ smarasi = you remember tē paśyataḥ = they two (F) see

Level 3

Normal bold

Level 4

Normal bold

Level 5

Normal bold